समाचारं
समाचारं
Home> Industry News> "वायुमालस्य अद्भुतः चौराहः पेरिस ओलम्पिकः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालस्य महत्त्वम्
वायुमालवाहनपरिवहनं उच्चदक्षतायाः वेगस्य च कारणेन वैश्विक आर्थिकविनिमययोः महत्त्वपूर्णः कडिः अभवत् । बहुमूल्यं वस्तु वा, नवीनं उत्पादनं वा आपत्कालीनसामग्री वा, वायुमालः तान् अल्पतमसमये एव गन्तव्यस्थानं प्रति प्रदातुं शक्नोति ।पेरिस् ओलम्पिकस्य कृते रसदस्य आवश्यकता अस्ति
पेरिस-ओलम्पिक-आदिषु बृहत्-स्तरीय-क्रीडा-कार्यक्रमेषु सामग्रीनां परिवहनस्य, परिनियोजनस्य च अत्यन्तं उच्चानि आवश्यकतानि भवन्ति । क्रीडकानां उपकरणात् आरभ्य स्थलनिर्माणार्थं आवश्यकसामग्रीपर्यन्तं कुशलं रसदसमर्थनं अनिवार्यम् अस्ति ।तयोः मध्ये सम्भाव्यः सम्बन्धः
असम्बद्धप्रतीतस्य विमानपरिवहनमालस्य पेरिस् ओलम्पिकस्य च वस्तुतः केचन सम्भाव्यसम्बन्धाः सन्ति । ओलम्पिकक्रीडायाः सफलं आतिथ्यं सर्वविधसामग्रीणां समये आपूर्तिः निर्भरं भवति, यत् विमानमालस्य प्रबलपरिवहनक्षमतायाः लाभं प्राप्नोतिसामाजिक अर्थव्यवस्थायां प्रभावः
वायुमालस्य विकासः न केवलं अन्तर्राष्ट्रीयव्यापारं प्रवर्धयति, अपितु तत्सम्बद्धानां उद्योगानां समृद्धिं अपि चालयति । तथा च ओलम्पिकक्रीडा इत्यादीनां बृहत्परिमाणानां आयोजनानां आयोजकस्थानस्य अर्थव्यवस्थायां महत् प्रवर्धनं भवति।भविष्यस्य सम्भावनाः आव्हानानि च
यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा विमानमालस्य अधिकानि अवसरानि, आव्हानानि च सम्मुखीभवन्ति। तत्सह ओलम्पिकसदृशानां विशेषाणां आयोजनानां रसदस्य आवश्यकताः कथं उत्तमरीत्या पूरयितुं शक्यन्ते इति अपि चिन्तनीयः प्रश्नः अस्ति । संक्षेपेण यद्यपि विमानपरिवहनमालवाहनानि, पेरिस् ओलम्पिकक्रीडा च भिन्नक्षेत्रेषु अन्तर्भवन्ति तथापि ते द्वौ अपि स्वस्वमञ्चेषु सामाजिकविकासाय स्वस्य महत्त्वं प्रदर्शयन्ति