सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ओलम्पिकप्रदर्शनस्य आर्थिकधमनयोः च गुप्तः कडिः"

"ओलम्पिकप्रदर्शनस्य आर्थिकधमनयोः च गुप्तः कडिः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किन्तु यत् न्यूनं ज्ञातं तत् अस्य वैभवस्य क्षणस्य विमानयानस्य मालस्य च सूक्ष्मः तथापि गहनः सम्बन्धः । आधुनिक अर्थव्यवस्थायाः महत्त्वपूर्णधमनीरूपेण वायुयानं मालवाहनं च मौनेन अनेकानाम् उद्योगानां विकासाय समर्थनं करोति ।

सर्वप्रथमं क्रीडाकार्यक्रमानाम् सज्जतायाः दृष्ट्या कुशलपरिवहनद्वारा प्रतियोगितास्थलं प्रति क्रीडासाधनानाम्, उपकरणानां, तत्सम्बद्धानां च बृहत् परिमाणानां परिवहनस्य आवश्यकता वर्तते वायुमालवाहनपरिवहनं द्रुतगतिना, समये च लक्षणैः आयोजनस्य सुचारुप्रगतिः सुनिश्चित्य प्रमुखकारकेषु अन्यतमं जातम् उन्नतप्रशिक्षणसाधनं वा उत्तमस्पर्धावस्त्रं वा, ते सर्वे अल्पकाले एव समीचीनतया वितरितुं विमानयानस्य उपरि अवलम्बन्ते

क्रीडकानां प्रशिक्षणं सज्जीकरणं च पश्यामः । व्यावसायिकप्रशिक्षणसुविधानां, पोषणसामग्रीणां, अन्यसामग्रीणां च समये आपूर्तिः अपि विमानयानस्य, मालवाहनस्य च समर्थनात् अविभाज्यम् अस्ति भौगोलिकप्रतिबन्धान् अतिक्रम्य क्रीडकाः कुत्रापि उत्तमगुणवत्तायुक्तानि प्रशिक्षणसम्पदां प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं शक्नोति ।

तदतिरिक्तं ओलम्पिकक्रीडायाः सफलतया आतिथ्यं प्रायः पर्यटन-उद्योगस्य समृद्धिं जनयति । विश्वस्य सर्वेभ्यः देशेभ्यः पर्यटकाः अस्मिन् स्थले आगच्छन्ति, तेषां सामानस्य, यात्रासामग्रीणां च परिवहनस्य माङ्गलिका अपि महती वर्धिता अस्ति । एतस्याः माङ्गल्याः पूर्तये विमानमालपरिवहनस्य अपूरणीयभूमिका भवति, पर्यटनस्य विकासाय च दृढं गारण्टीं प्राप्यते ।

अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य आर्थिकवैश्वीकरणस्य च प्रवर्धनार्थं विमानयानस्य मालवाहनस्य च भूमिकायाः ​​अवहेलना कर्तुं न शक्यते । विमानयानद्वारा विश्वस्य सर्वेभ्यः मालस्य द्रुतगतिना प्रसारणं संसाधनानाम् इष्टतमविनियोगं समन्वितं आर्थिकविकासं च प्रवर्धयति

वैश्वीकरणस्य अस्मिन् युगे विमानयानं मालवाहनं च अदृश्यं कडिः इव अस्ति यत् विश्वस्य सर्वान् भागान् निकटतया सम्बध्दयति । इदं न केवलं ओलम्पिकक्रीडा इत्यादीनां बृहत्-स्तरीयक्रीडा-कार्यक्रमानाम् ठोस-रसद-समर्थनं प्रदाति, अपितु आर्थिक-समृद्धेः सामाजिक-प्रगतेः च दृढं प्रेरणाम् अपि प्रदाति |.

उपसंहारः यद्यपि दैनन्दिनजीवने वायुमालः न दृश्यते तथापि पर्दापृष्ठे शान्ततया महत्त्वपूर्णां भूमिकां निर्वहति, अस्माकं जीवनस्य प्रत्येकं पक्षं प्रभावितं करोति