सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वाहनविपणनस्य परिवर्तनस्य पृष्ठतः नवीनयानस्य अवसराः"

"वाहनविपणनस्य परिवर्तनस्य पृष्ठतः नूतनाः परिवहनस्य अवसराः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहन-उद्योगे परिवहनस्य महती भूमिका अस्ति । वाहनभागानाम् आपूर्तिः, पूर्णवाहनानां परिनियोजनं च सर्वं कुशलपरिवहनव्यवस्थासु अवलम्बते । घरेलुवाहनविपणनं उदाहरणरूपेण गृह्यताम्, भवेत् तत् घरेलुवाहनब्राण्ड्-उत्थानम् अथवा संयुक्त-उद्यम-ब्राण्ड्-प्रतिस्पर्धा, परिवहन-सम्बद्धानां अनुकूलनं महत्त्वपूर्णां भूमिकां निर्वहति यथा - परिवहनजालस्य निरन्तरसुधारस्य कारणेन केषुचित् दूरस्थेषु क्षेत्रेषु कारविक्रयणं सम्भवति ।

वाहननिर्माणप्रक्रियायां कच्चामालस्य परिवहनमपि प्रमुखं कडिः अस्ति । इस्पात-रबरात् आरभ्य इलेक्ट्रॉनिक-घटकपर्यन्तं एते कच्चामालाः देशस्य सर्वेभ्यः विश्वेभ्यः अपि आगच्छन्ति । कुशलं विमानपरिवहनमालवाहनं शीघ्रमेव तत्कालं आवश्यकं भागं उत्पादनपङ्क्तौ वितरितुं शक्नोति, उत्पादनचक्रं न्यूनीकर्तुं शक्नोति, उत्पादनदक्षतायां सुधारं कर्तुं च शक्नोति । विशेषतः केषाञ्चन उच्चस्तरीयमाडलानाम् कृते तेषां भागानां सटीकता विशिष्टता च अधिका भवितुम् आवश्यकं भवति, विमानयानस्य लाभाः अपि अधिकं प्रमुखाः भवन्ति

कारविक्रयप्रक्रिया अपि परिवहनस्य समर्थनात् अविभाज्यम् अस्ति । यदा नूतनं कारं विधानसभारेखातः लुठति तदा देशे सर्वत्र विक्रेतृभ्यः वाहनस्य शीघ्रं सुरक्षिततया च परिवहनं कथं करणीयम् इति महत्त्वपूर्णः विषयः अस्ति यस्य विषये वाहननिर्मातृभिः विचारः करणीयः। अस्मिन् विषये विमानयानस्य अद्वितीया भूमिका अस्ति । केषाञ्चन आदेशानां कृते येषां वितरणार्थं अथवा विशेषरूपेण अनुकूलितवाहनानां कृते तत्कालं आवश्यकता भवति, विमानयानव्यवस्था सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृणां आवश्यकतानां पूर्तये वाहनानि अल्पतमसमये गन्तव्यस्थानं प्राप्नुवन्ति तत्सह विमानयानस्य सटीकता, नियन्त्रणक्षमता च परिवहनकाले हानिः, जोखिमः च न्यूनीकर्तुं साहाय्यं करोति ।

तदतिरिक्तं वाहनविपण्यस्य अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अधिकाधिकं स्पष्टा भवति, आयातनिर्यातव्यापारः च वर्धमानः अस्ति । सीमापारं वाहनव्यापारे विमानपरिवहनमालस्य महत्त्वपूर्णा भूमिका अस्ति । एतत् परिवहनसमयं न्यूनीकर्तुं, सूचीव्ययस्य न्यूनीकरणं, आपूर्तिशृङ्खलायाः लचीलापनं सुधारयितुम्, अन्तर्राष्ट्रीयविपण्ये परिवर्तनस्य, माङ्गल्याः च कृते वाहननिर्मातृभ्यः उत्तमं प्रतिक्रियां दातुं समर्थं कर्तुं शक्नोति

परन्तु वाहन-उद्योगे विमानयान-मालवाहनस्य प्रयोगः सुचारुरूपेण न अभवत् । व्ययः एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, तथा च केषाञ्चन मूल्यसंवेदनशीलानाम् आदर्शानां वा बृहत्परिमाणस्य परिवहनस्य आवश्यकतानां कृते अयं सर्वाधिकं किफायती विकल्पः न भवेत् तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, तथा च शिखरपरिवहनकाले क्षमता कठिना भवितुम् अर्हति, येन कारानाम् समये वितरणं प्रभावितं भवति ।

वाहन-उद्योगे विमान-परिवहनस्य मालवाहनस्य च लाभस्य पूर्णं क्रीडां दातुं व्ययस्य जोखिमस्य च न्यूनीकरणाय वाहननिर्मातृणां परिवहनकम्पनीनां च सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते परिवहनमार्गाणां अनुकूलनं, परिवहनक्षमतायाः तर्कसंगतव्यवस्थापनं, उन्नतरसदप्रौद्योगिक्याः च स्वीकरणेन परिवहनदक्षतायां सुधारः, परिवहनव्ययस्य न्यूनीकरणं च। तस्मिन् एव काले विमानपरिवहनमालवाहन-वाहन-उद्योगानाम् समन्वित-विकासस्य समर्थनार्थं, आधारभूत-संरचनायाः निर्माणं सुदृढं कर्तुं, सीमाशुल्क-निष्कासन-दक्षतायां सुधारं कर्तुं च सर्वकारः प्रासंगिकनीतीः अपि प्रवर्तयितुं शक्नोति

संक्षेपेण वक्तुं शक्यते यत् वाहनविपण्यस्य समृद्धिः विकासश्च कुशलपरिवहनसमर्थनात् पृथक् कर्तुं न शक्यते । आधुनिकपरिवहनव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य व्यापकाः अनुप्रयोगसंभावनाः सन्ति, वाहन-उद्योगस्य भविष्यस्य विकासे च विशालाः सम्भावनाः सन्ति वयं सर्वेषां पक्षानां संयुक्तप्रयत्नानाम् प्रतीक्षां कुर्मः यत् विमानपरिवहनमालवाहनं वाहन-उद्योगे अधिकानि अवसरानि नवीनतां च आनेतुं शक्नोति |.