सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च : आधुनिकरसदस्य पक्षाः चुनौतयः च

विमानपरिवहनमालवाहनम् : आधुनिकरसदस्य पक्षाः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनस्य लाभाः महत्त्वपूर्णाः सन्ति । अस्य गतिः अत्यन्तं उच्चा अस्ति तथा च अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, यत् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकताभिः सह मालपरिवहनस्य माङ्गं बहुधा पूरयति यथा - ताजाः उत्पादाः, उच्चमूल्याः इलेक्ट्रॉनिकाः उत्पादाः इत्यादयः । एतेन न केवलं उत्पादानाम् ताजगी गुणवत्ता च सुनिश्चिता भवति, अपितु कम्पनयः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं व्यापारस्य अवसरान् च ग्रहीतुं शक्नुवन्ति ।

परन्तु वायुमार्गेण मालवाहनं न दोषरहितं भवति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, येन केचन न्यूनमूल्याः, उच्चमात्रायां वस्तूनि अस्य परिवहनस्य कृते उपयुक्ताः न भवन्ति । तत्सह, विमानयानक्षमता अपि कतिपयानां प्रतिबन्धानां अधीनः भवति, विशेषतः शिखरपरिवहनकालेषु, यदा क्षमता कठिना भवितुम् अर्हति ।

आधारभूतसंरचनादृष्ट्या विमानस्थानकानाम् निर्माणं संचालनं च विमानयानमालस्य विकासाय महत्त्वपूर्णम् अस्ति । आधुनिकविमानस्थानके विशालाः मालवाहनस्थानकानि, कुशलाः मालवाहनव्यवस्थाः इत्यादयः सम्पूर्णाः मालवाहनसुविधाः आवश्यकाः सन्ति । परन्तु केषुचित् प्रदेशेषु विमानस्थानकेषु अद्यापि एतेषु पक्षेषु न्यूनताः सन्ति, येन विमानयानस्य, मालवाहनस्य च अग्रे विकासः प्रतिबन्धितः भवति ।

तदतिरिक्तं नीतिवातावरणस्य विमानयानमालवाहने अपि महत्त्वपूर्णः प्रभावः भवति । सरकारीकरनीतयः नियामकपरिपाटाः च प्रत्यक्षतया परोक्षतया वा वायुमालवाहककम्पनीनां परिचालनव्ययस्य विपण्यप्रतिस्पर्धायाः च प्रभावं करिष्यन्ति।

विविधान् आव्हानान् पूरयितुं विमानपरिवहनमालवाहक-उद्योगः निरन्तरं नवीनतां सुधारं च कुर्वन् अस्ति । उदाहरणार्थं, अधिक उन्नतविमानप्रौद्योगिक्याः उपयोगेन ईंधनदक्षतां सुधारयितुम्, परिचालनव्ययस्य न्यूनीकरणाय च बहुविधपरिवहनस्य विकासः कर्तुं शक्यते यत् रेलमार्गैः, राजमार्गैः अन्यैः परिवहनविधैः सह प्रभावीरूपेण सम्बद्धं कृत्वा रसदस्य आपूर्तिशृङ्खलायाः अनुकूलनं कर्तुं शक्यते

सामान्यतया आधुनिकरसदव्यवस्थायां विमानपरिवहनमालस्य प्रमुखा भूमिका अस्ति, परन्तु तस्य विकासाय अद्यापि अधिकस्थायित्वं कुशलं च विकासं प्राप्तुं अनेकानि कष्टानि, आव्हानानि च पारयितुं आवश्यकता वर्तते