समाचारं
समाचारं
Home> Industry News> "अन्तर्राष्ट्रीयस्थितेः व्यापारः परिवहनं च परस्परं सम्बद्धः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकव्यापारे विमानपरिवहनमालस्य महती भूमिका अस्ति । अस्य कार्यक्षमतायाः वेगस्य च कारणेन मालाः अल्पकाले एव दीर्घदूरं गन्तुं शक्नुवन्ति । परन्तु अस्य क्षेत्रस्य विकासः एकान्ते न विद्यते, अपितु अन्तर्राष्ट्रीयराजनीति-अर्थव्यवस्था इत्यादिभिः अनेकैः कारकैः प्रभावितः भवति ।
यथा, इरान्-देशे अमेरिका-देशेन यत् दबावः कृतः तस्य कारणेन क्षेत्रीय-तनावः भवितुम् अर्हति, यत् क्रमेण विमान-यान-मार्ग-नियोजनं, मालवाहनस्य सुरक्षां च प्रभावितं करोति तनावः जहाजमार्गेषु परिवर्तनं, जहाजव्ययस्य, समयस्य च वृद्धिं जनयितुं शक्नोति । तस्मिन् एव काले बीमाकम्पनयः सुरक्षाजोखिमस्य चिन्तायाः कारणेन प्रीमियमं वर्धयितुं शक्नुवन्ति, येन परिवहनव्ययः अधिकं वर्धते ।
अपरपक्षे अन्तर्राष्ट्रीय आर्थिकस्थितौ परिवर्तनेन विमानयानमालवाहने अपि प्रभावः भविष्यति । वैश्विक अर्थव्यवस्थायाः वृद्धिः अथवा मन्दता मालस्य आयातनिर्यातमागधाना सह प्रत्यक्षतया सम्बद्धा अस्ति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा व्यापारस्य मात्रा वर्धते तथा च विमानमालस्य माङ्गल्यं प्रबलं भवति यदा अर्थव्यवस्था मन्दगतिम् अनुभवति तदा व्यापारक्रियाकलापाः न्यूनाः भवन्ति तथा च वायुमालवाहनस्य उद्योगः आव्हानानां सामनां करोति
इरान्-देशस्य भौगोलिकस्थानं दृष्ट्वा अयं महत्त्वपूर्णे परिवहनकेन्द्रे स्थितः अस्ति । यदि क्षेत्रीयस्थितिः अस्थिरः भवति तर्हि समीपस्थेषु देशेषु व्यापारः परिवहनं च प्रभावितं भविष्यति । एतेन न केवलं विमानयानस्य प्रभावः भविष्यति, अपितु अन्येषु परिवहनविधानेषु अपि प्रभावः भवितुम् अर्हति यथा स्थलसमुद्रयानयानम् ।
संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनं अदृश्यहस्तवत् भवति, यत् सर्वदा विमानयानस्य, मालवाहनस्य च विकासं प्रभावितं करोति । यदा वयं अन्तर्राष्ट्रीयस्थितौ ध्यानं दद्मः तदा व्यापारे परिवहनक्षेत्रे च तस्य नक-ऑन्-प्रभावेषु अपि अस्माभिः निकटतया ध्यानं दातव्यम् |.