सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "आधुनिक परिवहनेन हरित ऊर्जा नवीनतायाः च भविष्यस्य आकारस्य विषये"

"आधुनिकपरिवहनेन हरितऊर्जा नवीनतायाः च भविष्यस्य आकारनिर्धारणविषये"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह ई-वाणिज्यस्य उदयेन रसद-उद्योगस्य प्रबलविकासः प्रवर्धितः, विविधाः परिवहनपद्धतयः च नूतनावकाशानां, आव्हानानां च सम्मुखीभवन्ति एकः कुशलः द्रुतगतिः च परिवहनविधिः इति नाम्ना उच्चमूल्यं, समयसंवेदनशीलं मालम् परिवहनं कर्तुं विमानमालवाहनस्य अपूरणीयाः लाभाः सन्ति । परन्तु अस्य उच्चसञ्चालनव्ययः, कठोरमूलसंरचनायाः आवश्यकताः च अस्य अग्रे विकासं सीमितं कुर्वन्ति । अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे विमानयानस्य मालवाहककम्पनीनां च ग्राहकानाम् अधिकाधिकविविधानाम् आवश्यकतानां पूर्तये सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते।

हरितपरिवर्तनस्य तरङ्गे नूतनानां ऊर्जाप्रौद्योगिकीनां विकासेन परिवहन-उद्योगाय नूतना आशा प्राप्ता अस्ति । नूतनानां ऊर्जाबसानां उदाहरणरूपेण गृहीत्वा तेषां निष्कासन उत्सर्जनस्य ऊर्जायाः उपभोगस्य च न्यूनीकरणे उल्लेखनीयाः परिणामाः प्राप्ताः । चीनस्य नवीनाः ऊर्जाबसाः क्रमेण स्वस्य उन्नतप्रौद्योगिक्याः, व्ययलाभानां च कारणेन वैश्विकविपण्ये स्थानं धारयन्ति। एषा प्रवृत्तिः न केवलं वैश्विकपर्यावरणगुणवत्तायाः उन्नयनार्थं साहाय्यं करोति, अपितु परिवहन-उद्योगस्य स्थायिविकासाय नूतनान् विचारान् अपि प्रदाति । विमानयान-उद्योगस्य कृते यद्यपि नूतन-ऊर्जा-विमानानाम् अनुसन्धानं विकासं च अनुप्रयोगं च अद्यापि बहवः तान्त्रिक-कठिनताः सन्ति तथापि एषा दिशा निःसंदेहं भविष्यस्य विकासस्य अपरिहार्य-प्रवृत्तिः अस्ति

तत्सह बुद्धिमान् प्रौद्योगिक्याः प्रयोगः परिवहन-उद्योगस्य मुखं अपि परिवर्तयति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन परिवहनकम्पनयः अधिकं सटीकं प्रेषणं प्रबन्धनं च प्राप्तुं, परिवहनदक्षतायां सुधारं कर्तुं, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे बुद्धिमान् मालवाहकनिरीक्षणप्रणालीनां, उड्डयनयोजनायाः अनुकूलनं इत्यादीनां प्रौद्योगिकीनां प्रयोगः ग्राहकानाम् उत्तमसेवाः प्रदातुं शक्नोति, उद्यमानाम् प्रतिस्पर्धां च वर्धयितुं शक्नोति

परन्तु विमानयानमालस्य विकासः सर्वं सुचारु नौकायानं न भवति । अन्ययानमार्गेभ्यः स्पर्धायाः अतिरिक्तं स्वस्य व्ययस्य दबावस्य च अतिरिक्तं नीतयः नियमाः च परिवर्तनं, अन्तर्राष्ट्रीयव्यापारस्थितौ अनिश्चिततायाः अन्ये च कारकाः अपि तस्मिन् महत्त्वपूर्णं प्रभावं कृतवन्तः यथा, केचन देशाः क्षेत्राणि च सुरक्षा-पर्यावरण-संरक्षण-विचारानाम् कारणेन विमान-परिवहन-उद्योगस्य कृते अधिक-कठोर-नियामक-नीतयः निर्मितवन्तः, येन निःसंदेहं उद्यमानाम् परिचालन-व्ययः, प्रबन्धन-कठिनता च वर्धते तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारघर्षणस्य तीव्रीकरणेन मालवाहनपरिवहनमात्रायां उतार-चढावः अपि भवितुम् अर्हति, येन वायुयानस्य मालवाहनकम्पनीनां च परिचालनजोखिमाः भवन्ति

एतदपि अस्माकं कृते अद्यापि कारणं वर्तते यत् भविष्ये परिवहनव्यवस्थायां विमानयानमालस्य महत्त्वपूर्णा भूमिका अद्यापि भविष्यति । यथा यथा वैश्विक-अर्थव्यवस्थायाः पुनरुत्थानं भवति तथा व्यापारः अधिकः भवति तथा तथा कुशल-द्रुत-परिवहन-विधिनाम् आग्रहः निरन्तरं वर्धते |. तस्मिन् एव काले प्रौद्योगिकीप्रगतिः नवीनता च विमानयानस्य मालवाहनस्य च उद्योगाय नूतनविकासस्य अवसरान् अपि आनयिष्यति। यथा, नूतनसामग्रीणां प्रयोगेन विमानस्य भारः न्यूनीकरिष्यते तथा च ईंधनदक्षतायां सुधारः भविष्यति इति अपेक्षा अस्ति;

सारांशेन वक्तुं शक्यते यत् आधुनिकपरिवहनव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानमालपरिवहनं बहुभिः आव्हानैः सम्मुखीभवति, तस्य भविष्यविकासे अपि असीमितावकाशैः परिपूर्णम् अस्ति केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा, प्रौद्योगिकी-नवीनतां सक्रियरूपेण आलिंगयित्वा, अन्तर्राष्ट्रीय-सहकार्यं सुदृढं कृत्वा एव वयं तीव्र-प्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं शक्नुमः, वैश्विक-अर्थव्यवस्थायाः विकासे मानवसमाजस्य प्रगतेः च अधिकं योगदानं दातुं शक्नुमः |.