सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "पेरिस् ओलम्पिकक्रीडायाः समापनस्य पृष्ठतः परिवहनसमर्थनम्"

"पेरिस् ओलम्पिकस्य समापनस्य पृष्ठतः यातायातस्य वर्धनं"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् पेरिस्-ओलम्पिक-क्रीडायां विमानयान-मालवाहनयोः सह तस्य अल्पः सम्बन्धः इति भासते, परन्तु वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । क्रीडकानां उपकरणानां परिवहनात् आरभ्य आयोजनानां कृते आवश्यकानां विविधसामग्रीणां आपूर्तिपर्यन्तं प्रत्येकं कडिः कुशलमालवाहनव्यवस्थायाः अविभाज्यः अस्ति यथा, क्रीडकानां व्यावसायिकक्रीडासाधनं, यत्र उच्चसटीकसाइकिलाः, विशेषक्रीडाजूताः, विविधाः प्रशिक्षणसाधनाः च सन्ति, सर्वाणि सटीकमालवाहनव्यवस्थाद्वारा प्रतियोगितास्थले समये सुरक्षितरूपेण च वितरितुं आवश्यकानि सन्ति

प्रेक्षकाणां कृते प्रदत्तानि स्मृतिचिह्नानि, भोजनानि, पेयानि इत्यादीनि वस्तूनि दृष्ट्वा ते अपि दृढमालवाहनजालस्य उपरि अवलम्बन्ते । कल्पयतु यदि सुचारुमालवाहनमार्गाः न स्यात् तर्हि एतानि वस्तूनि समये न आगमिष्यन्ति स्म, प्रेक्षकाणां अनुभवः च महतीं क्षतिं प्राप्नुयात् ।

तदतिरिक्तं आपत्काले विमानयानमालस्य भूमिका अपूरणीयम् अस्ति । एकदा क्रीडायाः समये आपत्कालः भवति तथा च चिकित्सासामग्रीणां विशेषसाधनानाम् अथवा तात्कालिकरूपेण परिनियोजनस्य आवश्यकता भवति तदा द्रुतवायुमालवाहनेन अल्पतमसमये समस्यायाः समाधानं कर्तुं शक्यते तथा च क्रीडायाः सामान्यप्रगतिः सुनिश्चिता भवति

न केवलं विमानयानस्य मालवाहनस्य च विकासः ओलम्पिकक्रीडायाः परिमाणं प्रभावं च परोक्षरूपेण प्रभावितं करोति । मालवाहनक्षमतायाः उन्नयनेन अधिकाः देशाः प्रदेशाः च ओलम्पिकक्रीडायां अधिकसुलभतया भागं ग्रहीतुं शक्नुवन्ति । पूर्वं परिवहनप्रतिबन्धानां कारणात् केषुचित् दूरस्थेषु क्षेत्रेषु अथवा तुल्यकालिकरूपेण अविकसित-अर्थव्यवस्थायुक्तेषु देशेषु ओलम्पिकक्रीडायां भागं गृह्णन्ते सति बहवः कष्टानि भवन्ति स्म परन्तु अधुना, कुशलं वायुमालम् एतेषु प्रदेशेषु क्रीडकानां कृते सफलतया स्पर्धां कर्तुं आवश्यकानि वस्तूनि वहितुं सुकरं करोति ।

अन्यदृष्ट्या ओलम्पिकक्रीडा विमानपरिवहन-मालवाहन-उद्योगाय नूतनान् अवसरान्, आव्हानानि च आनयति । ओलम्पिकक्रीडायाः समये मालवाहनस्य मात्रायां आकस्मिकवृद्ध्या परिवहनकम्पनीनां प्रेषणक्षमता, गोदामप्रबन्धनं, सेवागुणवत्ता च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति एतेन विमानपरिवहनकम्पनयः अस्याः अल्पकालीनशिखरमागधायाः सामना कर्तुं स्वसञ्चालनप्रक्रियाणां निरन्तरं अनुकूलनं कर्तुं सेवास्तरं च सुधारयितुम् प्रेरिताः सन्ति

तस्मिन् एव काले ओलम्पिकक्रीडायाः आतिथ्येन विमानयानव्यवस्थायां मालवाहनप्रौद्योगिक्यां च नवीनतायाः प्रवर्धनं जातम् । सामग्रीपरिवहनार्थं ओलम्पिकक्रीडायाः विशेषापेक्षाणां उत्तमरीत्या पूर्तये परिवहनकम्पनयः नूतनपैकेजिंगप्रौद्योगिक्याः, ताजगीसंरक्षणप्रौद्योगिक्याः, अनुसरणप्रणाली इत्यादीनां अनुसन्धानविकासयोः निवेशं करिष्यन्ति एतानि नवीनतानि न केवलं ओलम्पिककाले भूमिकां निर्वहन्ति क्रीडाः, परन्तु भविष्ये दैनिकपरिवहनस्य अपि व्यापकरूपेण उपयोगः भविष्यति, येन सम्पूर्णस्य उद्योगस्य विकासः प्रवर्धितः भविष्यति।

परन्तु विकासप्रक्रियायां विमानयानस्य, मालवाहनस्य च समस्याः वयं उपेक्षितुं न शक्नुमः । यथा - पर्यावरणसंरक्षणस्य दाबः दिने दिने वर्धमानः अस्ति । जलवायुपरिवर्तनस्य विषये वैश्विकं ध्यानं दत्त्वा वायुयान-उद्योगात् कार्बन-उत्सर्जनस्य विषयः केन्द्रबिन्दुः अभवत् । ओलम्पिकक्रीडा इत्यादिषु बृहत्परिमाणेषु आयोजनेषु बहूनां मालवाहकविमानयानानां केचन पर्यावरणीयप्रभावाः अनिवार्यतया भविष्यन्ति । आयोजनस्य सुचारुप्रगतिः सुनिश्चित्य वायुयानस्य कार्बन उत्सर्जनं कथं न्यूनीकर्तुं शक्यते इति विषयः यस्य तत्कालं समाधानं करणीयम्।

तदतिरिक्तं विमानयानमालस्य कृते सुरक्षाविषयाणि सर्वदा सर्वोच्चप्राथमिकता भवन्ति । ओलम्पिकक्रीडायाः समये परिवहनीयसामग्रीणां विस्तृतविविधतायाः उच्चमूल्येन च तदनुसारं सुरक्षाजोखिमाः अपि वर्धन्ते । परिवहनकम्पनीभिः परिवहनकाले मालस्य सुरक्षां सुनिश्चित्य सुरक्षापरिपाटाः सुदृढाः करणीयाः।

सारांशतः यद्यपि पेरिस् ओलम्पिकक्रीडायां विमानयानस्य मालवाहकः स्पष्टः नास्ति तथापि पर्दापृष्ठे महत्त्वपूर्णं समर्थकबलम् अस्ति । अस्य ओलम्पिकक्रीडायाः माध्यमेन वयम् अस्य उद्योगस्य क्षमताम्, आव्हानानि च अपि दृष्टवन्तः, भविष्ये च तस्य निरन्तरविकासस्य, सुधारस्य च प्रतीक्षां कुर्मः, अधिकानां प्रमुखानां आयोजनानां कृते उत्तमसेवाः प्रदास्यामः |.