सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Hu Yongtai’s Research Position इत्यस्य पृष्ठतः मालवाहनस्य अवसराः

हू योङ्गताई इत्यस्य शोधस्थानस्य पृष्ठतः मालवाहनस्य अवसरः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालस्य महती भूमिका वर्धमाना अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन मालस्य तीव्रसञ्चारार्थं वैश्विक-अर्थव्यवस्थायाः आवश्यकताः पूरयति । वायुमालस्य न केवलं मालवाहनस्य मार्गः परिवर्तते, अपितु वैश्विक औद्योगिकशृङ्खलायाः विन्यासे अपि गहनः प्रभावः भवति ।

अन्तर्राष्ट्रीयव्यापारे विमानमालस्य लाभाः अधिकाधिकं स्पष्टाः भवन्ति । उच्चमूल्यानां, समयसंवेदनशीलानाम् वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, चिकित्सा-सामग्रीणां कृते, वायु-मालस्य प्रथमः विकल्पः अभवत् । एतत् अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, सूचीव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, आपूर्तिशृङ्खलायाः कार्यक्षमतां च सुधारयितुं शक्नोति । एषः कुशलः परिवहनविधिः अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयति, वैश्विक-अर्थव्यवस्थायाः एकीकरणप्रक्रियायाः त्वरिततां च करोति ।

तस्मिन् एव काले वायुमालस्य अपि औद्योगिकसंरचनायाः प्रभावः अभवत् । केचन उद्योगाः ये वायुमालस्य उपरि अवलम्बन्ते, यथा उच्चस्तरीयनिर्माणं, उच्चप्रौद्योगिकीयुक्ताः उद्योगाः च क्रमेण सुविधायुक्तेषु क्षेत्रेषु समूहीकृताः भवन्ति अनेन क्षेत्रीय आर्थिकविकासः प्रवर्धितः, नूतनाः औद्योगिकसमूहाः च निर्मिताः । यथा, प्रायः केषाञ्चन बृहत्विमानस्थानकानाम् परितः विमाननरसदनिकुञ्जाः विकसिताः भवन्ति, येन बहवः सम्बद्धाः कम्पनीः तत्र निवसितुं आकर्षयन्ति ।

परन्तु वायुमालस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः मुख्येषु आव्हानेषु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानमालवाहनस्य व्ययः अधिकः भवति, येन केषाञ्चन न्यूनमूल्यकर्तृवस्तूनाम् परिवहने तस्य प्रयोगः सीमितः भवति तदतिरिक्तं सीमितवायुयानक्षमता वायुमालस्य विकासं अपि प्रतिबन्धयति । चरममाङ्गस्य अवधिषु अपर्याप्तयानक्षमता भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति ।

वायुमालस्य स्थायिविकासं प्रवर्धयितुं प्रौद्योगिकी नवीनता एव कुञ्जी अभवत् । विमानन-प्रौद्योगिक्याः निरन्तरं सुधारः, यथा अधिक-ऊर्जा-कुशल-विमानाः, अधिक-कुशल-रसद-प्रबन्धन-व्यवस्थाः च, परिवहन-व्ययस्य न्यूनीकरणे परिवहन-दक्षतायां सुधारं कर्तुं च सहायकाः भवन्ति तत्सह अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा मार्गजालस्य अनुकूलनं कृत्वा वायुमालस्य सेवागुणवत्ता अपि सुदृढं कर्तुं शक्यते ।

सामाजिकदृष्ट्या विमानमालस्य विकासेन रोजगारस्य अवसरेषु वृद्धिः अभवत् । पायलट्, ग्राउण्ड् स्टाफ इत्यस्मात् आरभ्य लॉजिस्टिक प्रबन्धकानां यावत् अनेकपदानां माङ्गल्यं उद्भूतम् अस्ति । एतेन न केवलं रोजगारस्य प्रवर्धनं भवति, अपितु प्रासंगिकव्यावसायिकानां कौशलस्तरस्य उन्नतिः अपि भवति ।

संक्षेपेण वैश्विक-आर्थिक-सामाजिक-विकासे हवाई-मालस्य अनिवार्य-भूमिका वर्तते । अनेकचुनौत्यस्य सामनां कृत्वा अपि निरन्तरं नवीनतायाः सहकार्यस्य च माध्यमेन तस्य भविष्यस्य विकासस्य सम्भावनाः उज्ज्वलाः एव सन्ति । अस्माभिः वायुमालस्य महत्त्वं पूर्णतया अवगन्तुं, तस्य विकासं सक्रियरूपेण प्रवर्धनीयं, वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं च दातव्यम् |.