सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "क्रीडावैभवतः आधुनिकरसदपर्यन्तं विकासप्रवृत्तिः"

"क्रीडावैभवतः आधुनिकरसदपर्यन्तं विकासप्रवृत्तिः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायां रसद-उद्योगस्य महती भूमिका अस्ति । तेषु रसदस्य महत्त्वपूर्णः भागत्वेन विमानयानस्य अद्वितीयाः लाभाः लक्षणानि च सन्ति । विमानयानस्य कार्यक्षमता अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालवितरणं कर्तुं समर्थयति विशेषतः येषां मालानाम् अत्यावश्यकता, उच्चमूल्यं वा नाशवन्तं वा, तेषां कृते विमानयानं प्राधान्यं भवति।

विमानयानस्य तीव्रविकासः विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं नवीनतायाः अविभाज्यः अस्ति । उन्नतविमाननिर्माणप्रौद्योगिक्याः कारणात् विमानस्य मालवाहनक्षमतायां उड्डयनदक्षतायां च सुधारः अभवत्; एतेषां प्रौद्योगिकीनां प्रयोगेन विमानयानस्य प्रतिस्पर्धायां महती वृद्धिः अभवत् ।

तत्सह विमानयानस्य विकासः अपि नीतिभिः प्रभावितः भवति । उद्योगस्य स्वस्थविकासं सुनिश्चित्य विमानयानस्य सर्वकारीयसमर्थनं नियमनं च महत्त्वपूर्णम् अस्ति । यथा, विमानसेवानां मार्गविस्तारार्थं, उपकरणानां अद्यतनीकरणाय च प्रोत्साहयितुं प्रासंगिकानां प्राधान्यनीतीनां आरम्भः विमानयानस्य समृद्धिं प्रवर्धयितुं शक्नोति

वैश्वीकरणस्य सन्दर्भे विमानयानव्यवस्था अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति । उद्यमाः कच्चामालं शीघ्रं प्राप्तुं, अन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् प्रचारं कर्तुं, विपण्यप्रतिक्रियावेगं सुधारयितुम्, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति

परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः तेषु अन्यतमः अस्ति, यत्र इन्धनव्ययः, विमानस्य अनुरक्षणशुल्कम् इत्यादयः सन्ति । तदतिरिक्तं वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणेन इत्यादिभिः कारकैः अपि प्रभावितं भवति, येन उड्डयनविलम्बः भवितुम् अर्हति, मालस्य समये वितरणं च प्रभावितं कर्तुं शक्नोति

एतासां आव्हानानां सामना कर्तुं विमानपरिवहन-उद्योगस्य निरन्तरं स्वस्य परिचालन-प्रतिरूपस्य अनुकूलनं करणीयम्, अन्यैः परिवहन-विधिभिः सह सहकार्यं सुदृढं कर्तुं च आवश्यकता वर्तते यथा, रेलमार्गेण, मार्गपरिवहनेन च सह मिलित्वा बहुविधपरिवहनस्य निर्माणं कृत्वा रसददक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते ।

संक्षेपेण वक्तुं शक्यते यत् आधुनिकरसदस्य महत्त्वपूर्णशक्तिरूपेण वायुयानस्य अनेकाः आव्हानाः सन्ति, परन्तु तस्य अद्वितीयलाभानां, निरन्तरस्य नवीनतायाः विकासस्य च सह अद्यापि वैश्विक-अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति |.