सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ई-वाणिज्य अर्थव्यवस्थायाः अमेरिकीराजनैतिकप्रचारस्य स्थितिः च सम्भाव्यः परस्परं गूंथनम्

ई-वाणिज्य-अर्थशास्त्रस्य अमेरिकी-राजनैतिक-अभियान-गतिशीलतायाः च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-अर्थव्यवस्थायाः प्रफुल्लित-विकासेन जनानां उपभोग-प्रकाराः, जीवन-अभ्यासाः च परिवर्तिताः । संजालप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा ई-वाणिज्यमञ्चाः उद्भूताः, येन उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तुभ्यः सहजतया ऑनलाइन-रूपेण क्रयणं कर्तुं शक्यते । एषा सुलभा शॉपिङ्ग्-पद्धतिः न केवलं जीवनस्य कार्यक्षमतां वर्धयति, अपितु उपभोक्तृमाङ्गस्य वृद्धिं उत्तेजयति, आर्थिकसमृद्धिं च प्रवर्धयति

तस्मिन् एव काले अमेरिकादेशे राजनैतिक-अभियानानां विकासः निरन्तरं भवति । मतदातानां समर्थनं प्राप्तुं अभ्यर्थीनां विविधसाधनानाम् उपयोगः आवश्यकः, यथा तेषां नीतिप्रस्तावानां प्रचारः, व्यक्तिगतं आकर्षणं प्रदर्शयितुं, प्रचारनिधिसङ्ग्रहः च। अस्मिन् क्रमे राजनैतिकप्रचारस्य रणनीतयः साधनानि च निरन्तरं नवीनतां परिवर्तयन्ति च ।

अतः ई-वाणिज्य-अर्थव्यवस्थायाः अमेरिकनराजनैतिक-अभियानानां च मध्ये कः सम्बन्धः अस्ति ? प्रथमं, ई-वाणिज्य-मञ्चानां बृहत्-आँकडा-विश्लेषण-क्षमता राजनैतिक-अभियानानां कृते नूतनान् विचारान् प्रदाति । उपभोक्तृक्रयणव्यवहारस्य, शौकस्य, भौगोलिकवितरणस्य अन्यदत्तांशस्य च विश्लेषणं कृत्वा अभियानदलः मतदातानां आवश्यकताः चिन्ताश्च अधिकसटीकरूपेण अवगन्तुं शक्नोति, तस्मात् अधिकलक्षितप्रचाररणनीतयः विकसितुं शक्नोति।

यथा, यदि ई-वाणिज्य-आँकडानां माध्यमेन ज्ञायते यत् कस्मिन्चित् क्षेत्रे उपभोक्तृणां पर्यावरण-अनुकूल-उत्पादानाम् क्रयणस्य अधिका इच्छा अस्ति, तर्हि अभियानदलः मतदातानां समर्थनं आकर्षयितुं तस्मिन् क्षेत्रे अभ्यर्थिनः पर्यावरण-नीति-प्रस्तावेषु बलं दातुं शक्नोति

द्वितीयं, ई-वाणिज्य-अर्थव्यवस्थायाः विकासेन अभियानस्य धनसङ्ग्रहस्य मार्गः अपि प्रभावितः अस्ति । पूर्वं अभ्यर्थिनः धनसङ्ग्रहार्थं मुख्यतया पारम्परिकदानमार्गेषु अवलम्बन्ते स्म । परन्तु ई-वाणिज्यस्य उदयेन सह केचन अभ्यर्थिनः धनसङ्ग्रहार्थं ऑनलाइन-मञ्चानां उपयोगं कर्तुं आरब्धवन्तः, येन ऑनलाइन-विज्ञापनेन, क्राउड्-फण्डिंग्-इत्यादीनां पद्धतीनां माध्यमेन अधिकानि लघुदानानि आकर्षयन्ति

तदतिरिक्तं ई-वाणिज्य-राजनैतिक-अभियानयोः सामाजिक-माध्यमानां महत्त्वपूर्णा भूमिका अस्ति । ई-वाणिज्यकम्पनयः उत्पादप्रचाराय ब्राण्डविपणनार्थं च सामाजिकमाध्यमानां उपयोगं कुर्वन्ति, यदा तु राजनैतिकप्रत्याशिनः स्वप्रचारसूचनाः प्रसारयितुं, मतदाताभिः सह संवादं कर्तुं, उत्तमं प्रतिबिम्बं निर्मातुं च सामाजिकमाध्यमानां उपयोगं कुर्वन्ति

परन्तु एषः सम्भाव्यः सङ्गतिः केचन विषयाः आव्हानानि च उपस्थापयति । एकतः राजनैतिक-अभियानेषु बृहत्-दत्तांश-विश्लेषणस्य प्रयोगः गोपनीयता-संरक्षणस्य विषये चिन्तां जनयितुं शक्नोति । यदि मतदातानां व्यक्तिगतदत्तांशस्य अनुचितरूपेण उपयोगः भवति अथवा लीक् भवति तर्हि नागरिकानां अधिकारानां उल्लङ्घनं भविष्यति।

अपरपक्षे ई-वाणिज्य-अर्थव्यवस्थायाः विकासेन समाजे धनिक-दरिद्रयोः अन्तरं वर्धयितुं शक्यते, एतत् अन्तरं राजनैतिक-अभियानेषु अपि प्रतिबिम्बितं भवितुम् अर्हति केचन अभ्यर्थिनः समर्थनं प्राप्तुं धनिक-दरिद्रयोः अन्तरस्य विषये मतदातानां असन्तुष्टेः शोषणं कर्तुं शक्नुवन्ति, येन राजनैतिकध्रुवीकरणं सामाजिकविभाजनं च भवति ।

संक्षेपेण ई-वाणिज्य-अर्थव्यवस्थायाः अमेरिकनराजनैतिक-अभियानानां च सम्बन्धः जटिलः विविधः च अस्ति । भविष्यस्य आव्हानानां अवसरानां च उत्तमप्रतिक्रियायै अस्य सम्पर्कस्य निहितार्थानां गहनतया अध्ययनं चिन्तनं च करणीयम् |