समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य उदयः एक्स्प्रेस् : नवीनता च चुनौतयः च सह-अस्तित्वम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य उदयेन अन्तर्जालप्रौद्योगिक्याः लोकप्रियतायाः, ई-वाणिज्यस्य प्रबलविकासस्य च लाभः भवति । यथा यथा उपभोक्तारः ऑनलाइन-शॉपिङ्ग् इत्यस्य उपरि अधिकाधिकं निर्भराः भवन्ति तथा तथा Taobao, JD.com, Pinduoduo इत्यादीनि ई-वाणिज्य-मञ्चाः निरन्तरं वर्धन्ते, येन ई-वाणिज्य-एक्सप्रेस्-वितरणार्थं विस्तृतं विपण्यस्थानं प्राप्यते
ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन बहवः सुविधाः आगताः सन्ति । उपभोक्तृणां बहिः गमनस्य आवश्यकता नास्ति, ते केवलं मूषकं क्लिक् कर्तुं वा मोबाईलफोनस्य स्क्रीनं स्लाइड् कृत्वा गृहे एव स्वस्य प्रियस्य उत्पादस्य वितरणस्य प्रतीक्षां कर्तुं शक्नुवन्ति। एषा सुविधा जीवनदक्षतायां महतीं सुधारं करोति, जनानां समयस्य, ऊर्जायाः च रक्षणं करोति । तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणेन व्यापारिभ्यः व्यापकविक्रयमार्गाः अपि प्राप्यन्ते, परिचालनव्ययस्य न्यूनीकरणं भवति, विपण्यप्रतिस्पर्धा च सुधारः भवति
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगे अपि केचन आव्हानाः सन्ति । प्रथमं रसदस्य वितरणस्य च दबावः । "डबल ११" तथा "६१८" इत्यादिषु शिखरशॉपिङ्ग्-कालेषु एक्स्प्रेस्-वितरणस्य मात्रा अत्यन्तं वर्धते, येन रसदस्य भीडः, वितरणविलम्बः च भवति एतेन न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति, अपितु एक्स्प्रेस्-वितरण-कम्पनीषु अपि महत् परिचालन-दबावः भवति ।
द्वितीयं सेवायाः गुणवत्ता भिन्ना भवति । गतिं लाभं च अनुसृत्य केषाञ्चन द्रुतवितरणकम्पनीनां संकुलानाम् संसाधनस्य वितरणस्य च समये हिंसकक्रमणं, हानिः, क्षतिः च इत्यादीनि समस्यानि सन्ति, येन उपभोक्तृभ्यः असन्तुष्टिः, शिकायतां च उत्पन्ना
अपि च, पर्यावरणसंरक्षणस्य विषयाः क्रमेण ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य केन्द्रबिन्दुः अभवन् । एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणेन पर्यावरणस्य गम्भीरं प्रदूषणं जातम् अस्ति तथा च हरितपैकेजिंग् कथं प्राप्तुं शक्यते तथा च स्थायिविकासः सर्वोच्चप्राथमिकता अभवत्।
एतासां आव्हानानां सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते । एकतः द्रुतवितरणकम्पनीभिः प्रौद्योगिकीनिवेशं वर्धयितुं, रसदस्य वितरणप्रणालीनां च अनुकूलनं करणीयम्, वितरणदक्षतायां सटीकतायां च सुधारः करणीयः। यथा, बुद्धिमान् गोदामप्रबन्धनप्रणाली, स्वचालितक्रमणसाधनं, चालकरहितवितरणवाहनानि च उपयुज्यताम् ।
अपरपक्षे उद्योगस्य पर्यवेक्षणं सुदृढं कर्तव्यं, विपण्यक्रमस्य मानकीकरणं करणीयम्, सेवागुणवत्ता च सुधारणीयः । द्रुतवितरणकम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं सर्वकारेण प्रासंगिकनीतयः विनियमाः च प्रवर्तयितव्याः, उल्लङ्घनेषु च कठोरदण्डाः स्थापनीयाः। तत्सह, एक्स्प्रेस् डिलिवरी कम्पनीभिः अपि कर्मचारीप्रशिक्षणं सुदृढं कर्तव्यं, सेवाजागरूकतां सुधारयितुम्, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापयितव्यम् ।
तदतिरिक्तं हरितपर्यावरणसंरक्षणस्य प्रचारः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायिविकासाय अपि महत्त्वपूर्णा दिशा अस्ति । एक्स्प्रेस् कम्पनयः अपघटनीयपैकेजिंगसामग्रीणां उपयोगं कर्तुं, पुनःप्रयोगं पुनः उपयोगं च प्रवर्तयितुं, पैकेजिंग् अपशिष्टस्य जननं न्यूनीकर्तुं च शक्नुवन्ति । तत्सह उपभोक्तृभिः पर्यावरणसंरक्षणस्य विषये जागरूकता अपि वर्धनीया, अनावश्यकपैकेजिंग् न्यूनीकर्तुं, पर्यावरणसंरक्षणे संयुक्तरूपेण योगदानं च दातव्यम्
संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः यद्यपि सुविधां आनयति तथापि तस्य समक्षं बहवः आव्हानाः अपि सन्ति । निरन्तरं नवीनतायाः, पर्यवेक्षणस्य सुदृढीकरणस्य, हरितविकासस्य प्रवर्धनस्य च माध्यमेन एव उद्योगः स्थायिसमृद्धिं प्राप्तुं सामाजिक-आर्थिक-विकासे अधिकं योगदानं दातुं च शक्नोति