समाचारं
समाचारं
Home> उद्योगसमाचारः> पेरिस ओलम्पिकस्य अनन्तरं ई-वाणिज्यस्य स्थितिः : चीनस्य, फ्रान्सस्य, जर्मनीदेशस्य च कृते नवीनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य विकासः प्रत्येकं दिवसे परिवर्तमानः इति वक्तुं शक्यते । अधुना अस्माकं जीवनस्य प्रत्येकस्मिन् पक्षे अयं प्रविष्टः अस्ति । दैनिकं शॉपिङ्गं उपभोगं च आरभ्य उद्यमानाम् मध्ये व्यापारपर्यन्तं ई-वाणिज्यस्य महत्त्वपूर्णा भूमिका अस्ति । अस्मिन् अङ्कीययुगे उपभोक्तारः स्वस्य आवश्यकताः अन्तर्जालद्वारा पूर्तयितुं अधिकाधिकं प्रवृत्ताः भवन्ति ।
चीनस्य ई-वाणिज्य-विपण्यस्य समृद्धिः सर्वेषां कृते स्पष्टा अस्ति । सुविधाजनकाः भुगतानविधयः, कुशलाः रसदः वितरणं च, समृद्धं विविधं च उत्पादचयनं च चीनस्य ई-वाणिज्य-उद्योगं वैश्विक-स्तरस्य अत्यन्तं प्रतिस्पर्धात्मकं करोति पेरिस् ओलम्पिकस्य समापनेन सह फ्रांसदेशस्य ई-वाणिज्यविपण्ये अपि नूतनानां विकासस्य अवसरानां आरम्भः अभवत् । चीनदेशस्य व्यापारिणः एतत् अवसरं दृष्ट्वा फ्रांसदेशस्य विपण्यस्य भागं प्राप्तुं प्रयतन्ते।
समृद्धसंस्कृतेः दीर्घकालीन-इतिहासस्य च देशत्वेन फ्रान्स-देशस्य ई-वाणिज्य-विपण्यस्य अद्वितीयं आकर्षणं, क्षमता च अस्ति । उपभोक्तृणां उच्चगुणवत्तायुक्तानां व्यक्तिगतपदार्थानाम् अत्यधिकमागधा वर्तते । चीनीयव्यापारिणः स्वस्य लाभानाम् उपरि अवलम्बन्ते, यथा सशक्तं उत्पादनक्षमता, समृद्धं आपूर्तिशृङ्खलासंसाधनं च, येन फ्रांसीसी उपभोक्तृभ्यः अधिकविविधं उत्पादचयनं प्रदातुं शक्यते
परन्तु फ्रांसदेशस्य विपण्यां सफलता सुलभा नास्ति । भाषायाः सांस्कृतिकभेदाः च चीनीयव्यापारिणां सम्मुखे प्रमुखा आव्हाना अस्ति । उत्पादसूचनाः सम्यक् कथं प्रसारयितुं उपभोक्तृणां आवश्यकताः कथं अवगन्तुं च एतादृशाः विषयाः सन्ति येषां विषये सावधानीपूर्वकं विचारः समाधानं च करणीयम्। तदतिरिक्तं फ्रान्सदेशस्य कानूनानि, नियमाः, विपण्यवातावरणं च चीनदेशस्य नियमात् भिन्नम् अस्ति, व्यापारिणां स्थानीयनियमानाम् पूर्णतया अवगमनं, पालनं च आवश्यकम्
जर्मनी-देशस्य ई-वाणिज्य-विपण्यम् अपि उपेक्षितुं न शक्यते । जर्मनीदेशः कठोरशिल्पकलायां उच्चगुणवत्तायुक्तैः उत्पादैः च प्रसिद्धः अस्ति, ई-वाणिज्यक्षेत्रे अपि उत्तमं प्रदर्शनं प्राप्नोति । चीनीयव्यापाराणां कृते जर्मनीदेशस्य विपण्यं अवसरः अपि च आव्हानं च अस्ति ।
वैश्विक-ई-वाणिज्य-विपण्ये स्पर्धायां रसद-वितरणं च प्रमुखं कडिम् अस्ति । कुशलाः सटीकाः च द्रुतवितरणसेवाः उपभोक्तृणां शॉपिङ्ग-अनुभवं बहुधा वर्धयितुं शक्नुवन्ति । चीनस्य द्रुतवितरण-उद्योगः विगतकेषु वर्षेषु तीव्रविकासं कृत्वा सम्पूर्णवितरणव्यवस्थां निर्मितवान् । परन्तु अन्तर्राष्ट्रीयविपण्येषु विस्तारं कुर्वन् अद्यापि अस्माकं विभिन्नेषु देशेषु क्षेत्रेषु च रसदवातावरणेषु नीतयेषु च भेदानाम् सामना कर्तुं आवश्यकता वर्तते।
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा ई-वाणिज्य-उद्योगः अपि निरन्तरं नवीनतां कुर्वन् अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां प्रयोगेन ई-वाणिज्यस्य विकासे नूतना जीवनशक्तिः प्रविष्टा अस्ति । उपभोक्तृदत्तांशस्य विश्लेषणस्य माध्यमेन व्यापारिणः अधिकसटीकरूपेण विपण्यमागधां अवगन्तुं शक्नुवन्ति तथा च व्यक्तिगतसेवाः अनुशंसाः च प्रदातुं शक्नुवन्ति ।
भविष्ये ई-वाणिज्य-उद्योगस्य विकासस्य सम्भावना अद्यापि विस्तृता अस्ति । परन्तु तत्सह, तस्य समक्षं बहवः आव्हानाः अपि सन्ति, यथा दत्तांशसुरक्षा, गोपनीयतासंरक्षणम् इत्यादयः विषयाः । विपण्यपरिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य विकाससमस्यानां समाधानं कृत्वा एव ई-वाणिज्यः स्थायिविकासं प्राप्तुं शक्नोति ।
संक्षेपेण वक्तुं शक्यते यत् पेरिस् ओलम्पिकस्य समाप्तेः कारणात् ई-वाणिज्य-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । चीन, फ्रान्स, जर्मनी इत्यादीनां देशानाम् ई-वाणिज्यक्षेत्रे आदान-प्रदानं सहकार्यं च वैश्विक-ई-वाणिज्य-विपण्यस्य समृद्धिं विकासं च गभीरं करिष्यति, संयुक्तरूपेण च प्रवर्धयिष्यति |.