सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा विदेशेषु औषधकम्पनीनां मध्ये नवीनः चीनस्य अभिनवः औषधसहकार्यः"

"ई-वाणिज्य एक्स्प्रेस् तथा विदेशेषु औषधकम्पनीनां मध्ये चीनस्य अभिनव औषधसहकार्यस्य नवीनस्थितिः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-रसद-वितरण-व्यवस्था औषध-उद्योगाय महत्त्वपूर्णं समर्थनं प्रदाति द्रुततरं सटीकं च द्रुतप्रसवसेवाभिः सुनिश्चितं कर्तुं शक्यते यत् रोगिणां कृते औषधानि समये एव वितरितानि भवन्ति, विशेषतः येषां रोगानाम् अत्यावश्यकचिकित्सायाः आवश्यकता भवति, येषां कृते समयः सारः भवति ई-वाणिज्यस्य द्रुतवितरणस्य साहाय्येन औषधानि विस्तृतपरिधिं द्रुततरं च वितरितुं शक्यन्ते, येन चिकित्सासेवानां सुलभतायां महती उन्नतिः भवति

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे सञ्चितः बृहत्-दत्तांशः, तकनीकी-अनुभवः च विदेशेषु औषध-कम्पनीनां चीनीय-औषध-कम्पनीनां च सहकार्यस्य नूतनान् विचारान्, आदर्शान् च प्रदत्तवान् अस्ति उपभोक्तृक्रयणव्यवहारस्य, विपण्यमागधायाः अन्यदत्तांशस्य च विश्लेषणं कृत्वा औषधकम्पनयः विपण्यस्य वास्तविकआवश्यकतानां पूर्तये अभिनवौषधानां विकासं प्रचारं च अधिकसटीकरूपेण कर्तुं शक्नुवन्ति

सिनोफार्मं उदाहरणरूपेण गृहीत्वा विदेशेषु औषधकम्पनीभिः सह सहकार्यं कृत्वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्वस्य लाभस्य पूर्णं उपयोगं कृतवान् अस्ति सिनोफार्म इत्यनेन स्वस्य सशक्तं अनुसंधानविकासशक्तिं उत्पादनक्षमता च नवीनौषधानां श्रृङ्खलां सफलतया प्रारब्धम् अस्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन एतानि औषधानि शीघ्रं राष्ट्रिय-वैश्विक-विपणनानि अपि आच्छादयितुं समर्थाः अभवन् । यथा, सिनोफार्म-मर्क-योः मध्ये सहकार्य-परियोजना कुशल-ई-वाणिज्य-एक्सप्रेस्-वितरणस्य माध्यमेन अल्पकाले एव रोगिभ्यः नूतनं कैंसर-विरोधी-औषधं वितरितुं समर्थयति, येन रोगिभ्यः आशां जनयति |.

एस्ट्राजेनेका इति विश्वप्रसिद्धा औषधकम्पनीरूपेण दृष्ट्वा चीनीय औषधकम्पनीभिः सह तस्य सहकार्यं ई-वाणिज्य-एक्सप्रेस्-उद्योगात् अपि लाभं प्राप्तवान् हृदयरोगाणां कृते एस्ट्राजेनेका द्वारा विकसितं एकं अभिनवं औषधं ई-वाणिज्य-एक्सप्रेस्-इत्यस्य रसद-जालस्य उपयोगं कृत्वा उत्पादन-कार्यशालातः रोगिणां हस्तेषु निर्बाध-सम्बद्धतां प्राप्तुं, औषध-आपूर्ति-दक्षतायां, रोगी-औषध-अनुपालने च सुधारं करोति

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य औषध-उद्योगस्य च एकीकरणं सुचारुरूपेण न प्रचलति । वास्तविकसञ्चालने अद्यापि बहवः आव्हानाः सन्ति । यथा, औषधानां विशेषगुणाः द्रुतपैकेजिंग्, परिवहनस्य च स्थितिषु अधिकानि आवश्यकतानि स्थापयन्ति । केचन औषधाः येषां शीतशृङ्खलापरिवहनस्य आवश्यकता भवति, तेषां ई-वाणिज्यस्य द्रुतवितरणस्य वितरणप्रक्रियायाः समये अनुचिततापनियन्त्रणस्य जोखिमः भवितुम् अर्हति, अतः औषधानां गुणवत्तां प्रभावशीलतां च प्रभावितं भवति तदतिरिक्तं औषध-उद्योगस्य सख्यं नियमनं भवति यदा औषधवितरणे भागं गृह्णन्ति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां औषधपरिवहनस्य सुरक्षां अनुपालनं च सुनिश्चित्य प्रासंगिककायदानानां मानकानां च सख्यं पालनम् आवश्यकम् अस्ति

आव्हानानां अभावेऽपि चीनीय-नवीन-औषधानां विषये ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विदेशेषु औषध-कम्पनीनां च सहकार्यस्य सम्भावना अद्यापि विस्तृता अस्ति प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः स्वस्य सेवा-गुणवत्तां क्षमतां च निरन्तरं सुधारयिष्यति, औषध-उद्योगस्य कृते अधिकं सम्पूर्णं समाधानं च प्रदास्यति |. तस्मिन् एव काले विदेशेषु औषधकम्पनीनां चीनीय औषधकम्पनीनां च मध्ये सहकार्यं निरन्तरं गभीरं भविष्यति, येन चीनस्य अभिनवौषधानां अनुसन्धानं विकासं च प्रचारं च संयुक्तरूपेण प्रवर्धितं भविष्यति, विश्वस्य रोगिणां कृते अधिकं लाभं च आनयिष्यति।

संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन चीन-देशस्य अभिनव-औषधानां "क्रयणं वर्धयितुं" विदेशेषु औषध-कम्पनीनां कृते दृढं समर्थनं प्राप्तम् अस्ति भविष्यस्य विकासे द्वयोः पक्षयोः सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण कठिनतानां सामना कर्तुं, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं आवश्यकता वर्तते ।