सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयवैज्ञानिकानां पक्षनवीनीकरणस्य उद्योगपरिवर्तनस्य च परस्परं संयोजनम्

चीनीयवैज्ञानिकानां पक्षनवीनीकरणस्य उद्योगपरिवर्तनस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन रसदस्य, परिवहनस्य च कार्यक्षमता, गतिः च प्रमुखा अभवत् । सुपरसोनिक विमानप्रौद्योगिक्याः सफलतायाः कारणात् एक्स्प्रेस् डिलिवरी उद्योगे नूतनाः परिवर्तनाः भविष्यन्ति इति अपेक्षा अस्ति । यदि द्रुतपरिवहनस्य अतिध्वनिविमानानाम् अनुप्रयोगः साकारः कर्तुं शक्यते तर्हि पार्सलस्य परिवहनसमयः बहु लघुः भविष्यति तथा च रसदस्य कार्यक्षमतायां सेवागुणवत्तायां च सुधारः भविष्यति। कल्पयतु यत् भविष्ये एकस्मिन् दिने भवता ऑनलाइन आदेशं दत्तस्य अनन्तरं अत्यल्पे काले एव मालः भवतः कृते वितरितुं शक्यते, येन उपभोक्तुः शॉपिङ्ग-अनुभवः बहु वर्धते

तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः अपि रसद-व्ययस्य नियन्त्रणे महत् महत्त्वं ददाति । सुपरसोनिक विमानानाम् अनुसन्धानं विकासं च अनुप्रयोगं च विशालनिवेशस्य आवश्यकता वर्तते तथा च प्रौद्योगिकी नवीनतां सुनिश्चित्य कथं व्ययस्य न्यूनीकरणं करणीयम् इति एषः विषयः ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः विचारणीयः अस्ति। अस्य कृते आर्थिकसामाजिकलाभान् अधिकतमं कर्तुं सामग्रीषु, निर्माणप्रक्रियासु, परिचालनप्रतिरूपेषु इत्यादिषु नवीनतायाः अनुकूलनस्य च आवश्यकता वर्तते ।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन विमानयानस्य सुरक्षायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । सुपरसोनिकविमानानां परिचालनकाले अनेकानि तकनीकीचुनौत्यं सुरक्षाजोखिमानि च सम्मुखीभवन्ति । मालस्य सुरक्षितपरिवहनं सुनिश्चित्य विमानस्य डिजाइनं, निर्माणं, अनुरक्षणं, अन्येषु पक्षेषु गुणवत्तानियन्त्रणं, सुरक्षाप्रबन्धनं च सुदृढं कर्तुं आवश्यकम् अस्ति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां विमानन-वैज्ञानिक-अनुसन्धान-संस्थाभिः, प्रासंगिक-विभागैः च सह निकटतया कार्यं कर्तुं आवश्यकता वर्तते, येन उद्योगस्य स्वस्थ-विकासाय सशक्त-गारण्टीं प्रदातुं सुरक्षा-मानकानां विनिर्देशानां च संयुक्तरूपेण निर्माणं, सुधारणं च करणीयम् |.

अन्यदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे बृहत्-आँकडानां, कृत्रिम-बुद्धि-प्रौद्योगिक्याः च अनुप्रयोगः अपि सुपरसोनिक-विमानानाम् अनुसन्धानस्य विकासस्य च उपयोगी सन्दर्भं दातुं शक्नोति रसददत्तांशस्य विश्लेषणस्य खननस्य च माध्यमेन वयं उपभोक्तृणां आवश्यकताः, विपण्यप्रवृत्तयः च अवगन्तुं शक्नुमः, येन विमानस्य परिकल्पनायाः संचालनस्य च अधिकसटीकनिर्णयस्य आधारः प्राप्यते तस्मिन् एव काले विमानस्य कार्यक्षमतायाः पूर्वानुमानं अनुकूलनं च कर्तुं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन विमानस्य विश्वसनीयतायाः सुरक्षायाश्च सुधारः अपि भवितुम् अर्हति ।

संक्षेपेण चीनीयवैज्ञानिकानां पक्षेषु नवीनं शोधं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः च भिन्न-भिन्न-क्षेत्रेषु एव दृश्यते, परन्तु वस्तुतः परस्पर-प्रचारस्य परस्पर-प्रभावस्य च सम्बन्धः अस्ति भविष्ये विकासे द्वयोः हस्तेन हस्तेन कार्यं कृत्वा मम देशस्य आर्थिकविकासस्य सामाजिकप्रगतेः च प्रवर्धनार्थं अधिकं योगदानं दातव्यम् इति अपेक्षा अस्ति।