सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "थाईलैण्डदेशे चीनीयविद्युत्वाहनानां विकासाय नव अवसराः तथा ई-वाणिज्यस्य एक्स्प्रेस् डिलिवरी"

"थाईलैण्डदेशे चीनीयविद्युत्वाहनानां विकासाय, ई-वाणिज्यस्य द्रुतवितरणाय च नूतनाः अवसराः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-उत्थानेन जनानां शॉपिङ्ग्-विधिः जीवन-तालः च परिवर्तिता । ऑनलाइन-शॉपिङ्ग् मुख्यधारा अभवत्, उपभोक्तारः गृहात् न निर्गत्य स्वस्य प्रियं उत्पादं क्रेतुं शक्नुवन्ति । द्रुतवितरणस्य कुशलवितरणं जनानां तत्क्षणतृप्तेः माङ्गं पूरयति। तस्मिन् एव काले थाई-विपण्ये चीनीय-विद्युत्-वाहन-ब्राण्ड्-विस्तारेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति

रसदस्य परिवहनस्य च दृष्ट्या विद्युत्वाहनानां उद्भवेन ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः अधिकं पर्यावरण-अनुकूलं किफायती च परिवहन-विकल्पं प्राप्यते पारम्परिक-इन्धनवाहनानां तुलने विद्युत्वाहनानां परिचालनव्ययस्य स्पष्टलाभाः सन्ति, उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति । अपि च, विद्युत्वाहनप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा तस्य क्रूजिंग्-परिधिः, चार्जिंग्-समयः च इत्यादयः विषयाः क्रमेण सुधरन्ति, येन दीर्घदूर-यान-याने विद्युत्-वाहनानां प्रयोज्यता निरन्तरं वर्धते

अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन अपि थाईलैण्ड्-देशे चीनीय-विद्युत्-वाहन-ब्राण्ड्-प्रवर्धनस्य भूमिका अस्ति एक्स्प्रेस् डिलिवरी-वाहनानां नित्यं दर्शनेन विद्युत्-वाहनानि अधिकं जन-दृष्टौ दृश्यन्ते, येन ब्राण्डस्य प्रकाशनं वर्धितम् । तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां विद्युत्-वाहन-निर्मातृणां च सहकार्यं अधिकाधिकं निकटं भवति । हरित-रसदस्य लक्ष्यं प्राप्तुं केचन ई-वाणिज्य-दिग्गजाः विद्युत्वाहनानि वितरणवाहनरूपेण क्रीतवन्तः, येन चीनीयविद्युत्वाहनब्राण्ड्-समूहानां कृते बहूनां आदेशाः प्रदत्ताः

परन्तु चीनदेशस्य विद्युत्वाहनब्राण्ड्-समूहानां थाई-विपण्ये प्रवेशः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगेन सह तेषां एकीकरणं च सुचारुरूपेण न अभवत् थाईलैण्ड्-चीन-देशयोः संस्कृति-उपभोग-अभ्यासयोः दृष्ट्या केचन भेदाः सन्ति । थाई उपभोक्तृणां ब्राण्ड् जागरूकता, कारस्य प्राधान्यं च चीनीयविपण्ये विद्यमानानाम् अपेक्षया भिन्नं भवितुम् अर्हति । अतः चीनीयविद्युत्वाहनब्राण्ड्-समूहानां स्थानीय-बाजार-आवश्यकतानां गहन-अवगमनं करणीयम् अस्ति तथा च लक्षित-उत्पाद-अनुसन्धानं विकासं च विपणन-रणनीतयः च कर्तुं आवश्यकम् अस्ति

तस्मिन् एव काले थाईलैण्ड्देशे ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा, आधारभूतसंरचनानिर्माणं तुल्यकालिकरूपेण पश्चात् अस्ति, अपर्याप्तचार्जिंगसुविधाः च विद्युत्वाहनानां व्यापकप्रयोगं सीमितं कुर्वन्ति । तदतिरिक्तं अपूर्णरसदव्यवस्थानां वितरणव्यवस्थानां च ई-वाणिज्यस्य द्रुतवितरणसेवानां गुणवत्तां कार्यक्षमतां च प्रभाविता अस्ति । एतेषु विषयेषु सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नानाम् आवश्यकता वर्तते, यत्र सर्वकारः आधारभूतसंरचनासु निवेशं वर्धयति तथा च उद्यमाः प्रौद्योगिकीसंशोधनविकासं सुदृढं कुर्वन्ति तथा च ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विद्युत्वाहन-उद्योगस्य च समन्वितविकासं प्राप्तुं सहकार्यं कुर्वन्ति

सामान्यतया चीनदेशस्य बहवः विद्युत्वाहनब्राण्ड्-संस्थाः थाई-विपण्ये प्रवेशं कृतवन्तः, येन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नूतनाः विकासस्य अवसराः आगताः । उभयपक्षस्य पूरकलाभानां सहकारिणां नवीनतायाः च माध्यमेन वयं साधारणविकासं प्राप्तुं शक्नुमः, उपभोक्तृभ्यः उत्तमसेवाः प्रदातुं शक्नुमः, तत्सहकालं पर्यावरणसंरक्षणे च योगदानं दातुं शक्नुमः। परन्तु एतत् लक्ष्यं प्राप्तुं अद्यापि बहवः कष्टानि, आव्हानानि च अतिक्रान्तव्यानि, सर्वेभ्यः पक्षेभ्यः निरन्तरं प्रयत्नाः, सहकार्यं च आवश्यकम् अहं मन्ये यत् निकटभविष्यत्काले वयं ई-वाणिज्य-एक्सप्रेस्-वितरणं द्रक्ष्यामः, चीनीय-विद्युत्-वाहनानि च थाई-विपण्ये अधिक-तेजस्वी-परिणामान् सृजन्ति |.