सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-वाणिज्यम् एक्स्प्रेस् तथा दक्षिण चीन सागर द्वीपाः तथा चट्टानाः: दूरेषु दृढता"

"ई-वाणिज्य एक्स्प्रेस् तथा दक्षिणचीन सागरद्वीपाः तथा चट्टानाः: दूरं पारं दृढता"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन जनानां शॉपिङ्ग्-विधिः जीवन-तालः च परिवर्तिता । मूषकस्य क्लिक् करणेन एव भवतः प्रियवस्तूनि शीघ्रं वितरितानि भविष्यन्ति । अस्य कुशलं रसदजालं अस्मान् सुविधाजनकसेवानां आनन्दं प्राप्तुं शक्नोति। परन्तु अस्य पृष्ठतः असंख्य-एक्स्प्रेस्-प्रसव-अभ्यासकानां परिश्रमः अस्ति । ते दिवारात्रौ द्रुतं गच्छन्ति, वायुवृष्टौ आगच्छन्ति गच्छन्ति, समये एव पुटं वितरितुं परिश्रमं कुर्वन्ति ।

दक्षिणचीनसागरस्य द्वीपेषु, चट्टानेषु च ये स्थास्यन्ति तेषां कृते कठिनतरं वातावरणं भवति । भूमितः दूरं आपूर्तिः दुर्लभा, जीवनस्य स्थितिः च सरलः अस्ति । परन्तु ते अद्यापि तस्मिन् लम्बन्ते, मातृभूमिस्य तटीयरक्षणे मौनेन योगदानं ददति च। तेषां कार्यं न केवलं कर्तव्यं, अपितु मातृभूमिस्य प्रादेशिक-अखण्डतायाः विश्वासः, दृढं रक्षणं च अस्ति ।

यद्यपि दक्षिणचीनसागरद्वीपानां, चट्टानानां च ई-वाणिज्य-एक्सप्रेस्-वितरण-अभ्यासकाः, रक्षकाः च भिन्न-भिन्न-स्थानेषु सन्ति तथापि तेषां सर्वेषां गुणः समानः अस्ति - धैर्यम् ते स्वकार्यं, स्वस्य व्यवसायप्रेमं, समाजस्य प्रति स्वस्य दायित्वं च लप्यन्ते । धैर्यस्य एषा भावना अस्माकं युगस्य आवश्यकं बहुमूल्यं सम्पत्तिः अस्ति।

ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन आर्थिकसमृद्धिः अपि प्रवर्धिता अस्ति । एतेन सम्बद्धानां उद्योगानां विकासः प्रवर्धितः, बहूनां रोजगारस्य अवसराः च सृज्यन्ते । तत्सह मालस्य परिसञ्चरणं त्वरयति, व्ययः न्यूनीकरोति, विपण्यदक्षता च वर्धयति । दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च स्थिरतायाः महत्त्वं देशस्य समुद्रीयअधिकारस्य हितस्य च रक्षणाय, समुद्रीयव्यापारमार्गस्य सुरक्षां च सुनिश्चित्य अस्ति अस्माकं देशस्य आर्थिकविकासाय ठोसपृष्ठपोषणं प्रदाति।

ई-वाणिज्यस्य द्रुतवितरणं वा दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च रक्षणं वा, ते सर्वे समाजे व्यक्तिनां मूल्यं भूमिकां च प्रतिबिम्बयन्ति। सर्वेषां प्रयत्नाः योगदानं च समाजस्य विकासे योगदानं ददाति। अस्माभिः प्रत्येकस्मिन् पदस्थाने श्रमिकाणां सम्मानः करणीयः, तेषां प्रयत्नाः पोषिताः, उत्तमभविष्यस्य निर्माणार्थं च मिलित्वा कार्यं कर्तव्यम् ।

अस्मिन् द्रुतविकासयुगे मौनेन स्थायित्वं विस्मर्तुं न शक्नुमः । ते स्वकर्मणां उपयोगं कृत्वा उत्तरदायित्वस्य उत्तरदायित्वस्य च व्याख्यां कुर्वन्ति, अस्माकं जीवने सुविधां सुरक्षां च आनयन्ति। वयं तेभ्यः श्रद्धांजलिम् अर्पयामः, तेषां धैर्यात् शिक्षेम, चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणाय परिश्रमं कुर्मः।