सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशेन सह मेक्सिकोदेशस्य व्यापारस्य असन्तुलनस्य ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः

चीनदेशेन सह मेक्सिकोदेशस्य व्यापारस्य असन्तुलनस्य ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य उदयेन वैश्विक-उपभोग-प्रकारः, व्यापार-प्रकारः च परिवर्तितः अस्ति । चीनदेशे ई-वाणिज्य-उद्योगः तीव्रगत्या विकसितः अस्ति, अनेके कम्पनयः च कुशल-रसद-व्यवस्थायाः, ऑनलाइन-विक्रय-प्रतिमानेन च स्वविपण्यस्य द्रुतगत्या विस्तारं कुर्वन्ति अस्य प्रमुखभागत्वेन ई-वाणिज्यस्य द्रुतवितरणेन उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं भवति, यत् मालस्य परिसञ्चरणं व्यवहारं च महतीं प्रवर्धयति

ई-वाणिज्यस्य समृद्ध्या चीनस्य विनिर्माण-उद्योगः अधिकतया घरेलु-विदेशीय-बाजार-माङ्गल्याः पूर्तये समर्थः अभवत्, येन तस्य उत्पादानाम् प्रतिस्पर्धायां निर्यातक्षमतायां च अधिकं सुधारः अभवत् परन्तु मेक्सिकोदेशस्य कृते ई-वाणिज्यस्य विकासः तुल्यकालिकरूपेण पश्चात् अस्ति, अङ्कीयविक्रये, रसदवितरणस्य च अनेकाः दोषाः सन्ति एतेन न केवलं घरेलुवस्तूनाम् विक्रयव्याप्तिः सीमितं भवति, अपितु आयातितवस्तूनाम् प्रभावी पाचनं अपि प्रभावितं भवति ।

ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे चीनदेशे सम्पूर्णा आधारभूतसंरचना, कुशलसञ्चालनप्रतिमानाः च सन्ति । गोदामप्रबन्धनात् आरभ्य रसदवितरणं यावत्, बुद्धिमान् क्रमाङ्कनात् अन्तिम-माइल-वितरणं यावत्, प्रत्येकं लिङ्कं सावधानीपूर्वकं डिजाइनं कृत्वा अनुकूलितं कृत्वा द्रुतं, सटीकं, न्यूनलाभं च सेवां प्राप्तुं कृतम् अस्ति तस्य विपरीतम् मेक्सिकोदेशस्य रसदव्यवस्था अद्यापि पूर्णा नास्ति, तथा च द्रुतवितरणदक्षता न्यूना अस्ति, येन वस्तुसञ्चारस्य व्ययः समयः च वर्धते, व्यापारे तस्य प्रतिस्पर्धां च दुर्बलं भवति

ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन सम्बन्धित-उद्योगानाम् सहकारि-प्रगतिः अपि अभवत् । चीनदेशे ई-वाणिज्येन न केवलं विनिर्माण-उद्योगस्य उन्नयनं प्रवर्धितम्, अपितु परिधीय-सेवा-उद्योगानाम् एकां श्रृङ्खला अपि उत्पन्ना, यथा पैकेजिंग्-निर्माणं, विज्ञापनं विपणनं च, आँकडा-विश्लेषणम् इत्यादयः एतेषां उद्योगानां विकासेन चीनीयवस्तूनाम् आकर्षणं प्रतिस्पर्धां च आन्तरिकविदेशीयविपण्येषु अधिकं वर्धितम् अस्ति ।

परन्तु मेक्सिकोदेशः सम्बन्धित-उद्योगानाम् समन्वितविकासे तुल्यकालिकरूपेण दुर्बलः अस्ति । विनिर्माण-उद्योगः ई-वाणिज्येन नवीनतां कर्तुं उन्नयनार्थं च आनयितानां अवसरानां पूर्णं उपयोगं कर्तुं असफलः अभवत्, सेवा-उद्योगस्य विकासः अपि ई-वाणिज्येन सह उत्तमं अन्तरक्रियां निर्मातुं असफलः अभवत्, यस्य परिणामेण सम्पूर्णा औद्योगिकशृङ्खला न अभवत् निकटं पर्याप्तं च कुशलं च। अनेन मेक्सिकोदेशस्य व्यापारविकासः आर्थिकवृद्धिः च किञ्चित्पर्यन्तं प्रतिबन्धिता अस्ति ।

तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरणस्य विकासः अपि नीतिवातावरणेन प्रभावितः भवति । चीनदेशे सर्वकारः ई-वाणिज्य-उद्योगस्य विकासं सक्रियरूपेण प्रवर्धयति तथा च कर-प्रोत्साहनं, आधारभूतसंरचनानिर्माणं च सहितं समर्थननीतीनां श्रृङ्खलां प्रवर्तयति एतेन ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासाय अनुकूलाः परिस्थितयः निर्मिताः । मेक्सिको नीतिसमर्थनस्य दृष्ट्या तुल्यकालिकरूपेण अपर्याप्तः भवितुम् अर्हति तथा च ई-वाणिज्यस्य तथा तत्सम्बद्धानां उद्योगानां कृते व्यवस्थितनियोजनस्य प्रभावी मार्गदर्शनस्य च अभावः अस्ति

सारांशतः यद्यपि मेक्सिको-चीनयोः व्यापारविषमताम् केवलं ई-वाणिज्य-एक्स्प्रेस्-वितरणस्य विकासाय आरोपयितुं न शक्यते तथापि ई-वाणिज्य-उद्योगस्य सम्भाव्य-प्रभावस्य अवहेलना कर्तुं न शक्यते यदि मेक्सिको चीनदेशेन सह व्यापारे स्वस्थानं सुधारयितुम् इच्छति तर्हि ई-वाणिज्यक्षेत्रस्य विकासं सुधारं च सुदृढं कर्तुं अत्यावश्यकम्। चीनस्य सफलानुभवात् शिक्षित्वा, रसदव्यवस्थायां सुधारं कृत्वा, औद्योगिकसहकारि नवीनतां प्रवर्धयित्वा, नीतिवातावरणस्य अनुकूलनं च कृत्वा मेक्सिकोदेशेन व्यापारस्य सन्तुलितं स्थायिविकासं प्राप्तुं अपेक्षितम् अस्ति।