सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> दक्षिणकोरियादेशस्य आप्रवासनीतिपरिवर्तनस्य पृष्ठतः उद्योगसम्बन्धः थाईपर्यटकानाम् बहिष्कारः च

दक्षिणकोरियादेशस्य आप्रवासनीतिपरिवर्तनस्य, थाईपर्यटकानाम् बहिष्कारस्य च पृष्ठतः उद्योगसम्बन्धाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यटन-उद्योगे उतार-चढावः प्रायः श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयति । थाई पर्यटकाः दक्षिणकोरियादेशस्य यात्रां न्यूनीकृतवन्तः, येन दक्षिणकोरियादेशस्य पर्यटनराजस्वं प्रभावितं जातम्, तत्सम्बद्धाः पर्यटनव्यवहारकारिणः दबावे च स्थापिताः। तत्सह, एतेन अन्येषां पर्यटनस्थलानां कृते अपि अवसराः प्राप्यन्ते । चीन, वियतनाम, जापान इत्यादयः देशाः अधिकान् थाई पर्यटकानाम् आकर्षणं कर्तुं शक्नुवन्ति, येन एतेषु प्रदेशेषु पर्यटनविपण्यस्य विकासः वर्धते

अस्य परिवर्तनस्य परोक्षप्रभावः रसद-उद्योगे अपि भवति । यथा यथा अन्यदेशं गच्छन्तीनां थाईपर्यटकानाम् गन्तव्यस्थानानि परिवर्तन्ते तथा तथा रसदस्य आवश्यकताः तदनुसारं परिवर्तयिष्यन्ति । यथा, यात्रासम्बद्धवस्तूनाम् अधिकानि मालवाहनानि चीन, वियतनाम, जापान इत्यादिदेशेषु प्रेषयितुं शक्यन्ते । अस्मिन् क्रमे विदेशेषु द्रुतगतिना द्वारे द्वारे सेवा विशेषतया महत्त्वपूर्णा अस्ति ।

विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा विश्वस्य उपभोक्तृणां मालस्य च संयोजनं कुर्वन् महत्त्वपूर्णः सेतुः अस्ति । पर्यटनविपण्ये परिवर्तनस्य मध्यं पर्यटकानाम् आवश्यकतां पूर्तुं शक्नोति यत् ते विभिन्नेषु देशेषु मालक्रयणं कर्तुं शक्नुवन्ति, शीघ्रं च वितरितुं शक्नुवन्ति । यदा थाई पर्यटकाः चीनदेशं, वियतनामं, जापानदेशं वा गन्तुं चयनं कुर्वन्ति तदा ते स्थानीयविशेषवस्तूनि क्रेतुं शक्नुवन्ति, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा सुनिश्चितं कर्तुं शक्नोति यत् एतानि वस्तूनि तेभ्यः समीचीनतया समये च वितरितुं शक्यन्ते

विदेशेषु द्वारे द्वारे उत्तमं द्रुतवितरणसेवाः प्रदातुं रसदकम्पनीनां निरन्तरं स्वस्य परिचालनप्रतिमानं सेवागुणवत्तां च अनुकूलितुं आवश्यकम् अस्ति तेषां कृते अधिकं कुशलं रसदजालं स्थापयितुं आवश्यकं भवति तथा च विभिन्नेषु देशेषु डाक-एक्स्प्रेस्-वितरण-कम्पनीभिः सह सहकार्यं सुदृढं करणीयम् येन सीमापार-परिवहन-मध्ये द्रुत-वितरणं सुचारुतया पारितुं शक्यते इति सुनिश्चितं भवति |. तत्सह सूचनाकरणस्तरस्य सुधारः अपि आवश्यकः यत् ग्राहकाः वास्तविकसमये द्रुतवितरणस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नुवन्ति तथा च पारदर्शितां विश्वासं च वर्धयितुं शक्नुवन्ति।

तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि विभिन्नदेशानां क्षेत्राणां च कानूनानां, नियमानाम्, सांस्कृतिकानां आदतीनां, उपभोक्तृमागधानां च भेदानाम् विषये विचारः करणीयः। यथा, केषुचित् देशेषु आयातितवस्तूनाम् कठोरनिरीक्षणस्य, निरोधस्य च आवश्यकताः भवितुम् अर्हन्ति, रसदकम्पनीभिः तान् पूर्वमेव अवगत्य तदनुरूपं सज्जतां कर्तुं आवश्यकम् सांस्कृतिक-अभ्यासानां दृष्ट्या भिन्न-भिन्न-देशेषु पैकेजिंग्, डिलिवरी-समयादिषु भिन्नाः प्राधान्याः भवितुम् अर्हन्ति, एतेषां भेदानाम् आधारेण कम्पनीभिः व्यक्तिगतसेवाः प्रदातुं आवश्यकता वर्तते

पर्यटनविपण्ये परिवर्तने ई-वाणिज्य-उद्योगः अपि किञ्चित्पर्यन्तं प्रभावितः भविष्यति । यथा यथा थाई-पर्यटकानाम् गन्तव्यस्थानानि परिवर्तन्ते तथा तथा तेषां ऑनलाइन-शॉपिङ्ग्-व्यवहारः अपि परिवर्तयितुं शक्नोति । ई-वाणिज्य-मञ्चानां कृते विभिन्नक्षेत्रेभ्यः पर्यटकानाम् आवश्यकतानां पूर्तये उत्पाद-आपूर्ति-विपणन-रणनीतयः समये एव समायोजितुं आवश्यकम् अस्ति विदेशेषु द्रुतवितरणसेवानां गुणवत्ता, कार्यक्षमता च पर्यटकानां ऑनलाइन-शॉपिङ्ग्-अनुभवं प्रभावितं कुर्वन् महत्त्वपूर्णं कारकं भविष्यति ।

संक्षेपेण दक्षिणकोरियादेशस्य प्रवेशनीत्यां परिवर्तनेन प्रेरितस्य थाईपर्यटकानाम् बहिष्कारः न केवलं पर्यटन-उद्योगस्य अन्तः समस्या अस्ति, अपितु रसद-ई-वाणिज्यम् इत्यादीन् अनेकान् सम्बद्धान् क्षेत्रान् अपि प्रभावितं करोति विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अस्मिन् जटिले उद्योगसम्बन्धे महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा च परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं तथा च विपण्यमागधां पूरयितुं स्वक्षमतासु सुधारस्य आवश्यकता वर्तते।