सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "पेरिस् ओलम्पिकस्य अनन्तरं चीन-फ्रेञ्च-ई-वाणिज्यस्य नूतनाः अवसराः"

"पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं चीन-फ्रेञ्च-ई-वाणिज्यस्य नूतनाः अवसराः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य ई-वाणिज्य-विपण्यस्य समृद्धिः सर्वेषां कृते स्पष्टा अस्ति तस्य सशक्त-आपूर्ति-शृङ्खला, कुशल-रसद-व्यवस्था च विश्वे अस्य विशिष्टतां प्राप्तवती अस्ति । महत्त्वपूर्णा यूरोपीय-अर्थव्यवस्थारूपेण फ्रान्स-देशस्य ई-वाणिज्य-विपण्यस्य विशाल-क्षमता अस्ति । यथा यथा पेरिस् ओलम्पिकस्य समाप्तिः भवति तथा तथा अस्मिन् विषये अधिकं ध्यानं केन्द्रीक्रियते । चीनदेशस्य आधिकारिणः एतत् अवसरं दृष्टवन्तः, सीमापारं ई-वाणिज्यस्य माध्यमेन विपण्यस्य अधिकं विस्तारं कर्तुं आशां च कुर्वन्ति।

अस्मिन् क्रमे विदेशेषु द्रुतगतिना वितरणसेवाः प्रमुखः कडिः अभवन् । कुशलाः सटीकाः च द्वारे द्वारे द्रुतवितरणसेवाः उपभोक्तृणां शॉपिङ्ग-अनुभवं बहुधा वर्धयितुं शक्नुवन्ति तथा च सीमापार-ई-वाणिज्यस्य विकासं प्रवर्धयितुं शक्नुवन्ति।अस्य कृते न केवलं उन्नतरसदप्रौद्योगिकीसमर्थनस्य आवश्यकता वर्तते, अपितु देशेषु नीतिसमन्वयस्य, सहकार्यस्य च आवश्यकता वर्तते ।

रसददृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अनेकाः आव्हानाः सन्ति । विभिन्नदेशानां सीमाशुल्कनीतयः, रसद-अन्तर्निर्मित-संरचनानां भेदाः, भाषा-सांस्कृतिक-बाधाः च सर्वे वितरणसेवानां अभिव्यक्तिं कर्तुं केचन कष्टानि आनयन्ति परन्तु प्रौद्योगिक्याः उन्नतिः क्रमेण एतां स्थितिं परिवर्तयति।यथा, बुद्धिमान् रसदनिरीक्षणप्रणाल्याः उपभोक्तृभ्यः संकुलानाम् स्थानं स्थितिं च वास्तविकसमये ज्ञातुं शक्यते, येन शॉपिंग पारदर्शिता विश्वासः च वर्धते

तस्मिन् एव काले ई-वाणिज्य-मञ्चानां उदयेन विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य अधिका माङ्गलिका अपि उत्पन्ना अस्ति । उपभोक्तारः वैश्विकवस्तूनाम् अधिकाधिकं क्षुधार्ताः सन्ति, ते च गृहे एव विश्वस्य उच्चगुणवत्तायुक्तानि उत्पादनानि सहजतया क्रेतुं शक्नुवन्ति इति इच्छन्ति।एतस्याः माङ्गल्याः पूर्तये ई-वाणिज्य-मञ्चाः सेवानां अनुकूलनं निरन्तरं कुर्वन्ति तथा च द्रुत-वितरण-कम्पनीभिः सह सहकार्यं कुर्वन्ति येन संयुक्तरूपेण सुविधाजनकं शॉपिंग-एक्स्प्रेस्-वितरण-अनुभवं निर्मान्ति

चीन-फ्रांस्-देशयोः सीमापार-ई-वाणिज्यस्य क्षेत्रे विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य महत्त्वं अधिकाधिकं प्रमुखं जातम्उच्चगुणवत्तायुक्ताः द्रुतवितरणसेवाः न केवलं उपभोक्तृसन्तुष्टिं सुधारयितुं शक्नुवन्ति, अपितु ब्राण्ड्-प्रतिस्पर्धां वर्धयितुं शक्नुवन्ति ।चीनीय-ई-वाणिज्य-कम्पनयः क्रमेण स्वस्य समृद्ध-अनुभवेन, उन्नत-प्रौद्योगिक्या च फ्रांस-विपण्ये पदं प्राप्तवन्तः । विदेशेभ्यः द्वारे द्वारे द्रुतवितरणद्वारा अपि उच्चगुणवत्तायुक्ताः फ्रांसीसी-उत्पादाः चीनीय-उपभोक्तृणां जीवने प्रविष्टाः सन्ति ।

परन्तु विदेशेषु द्रुतगतिना वितरणस्य कुशलसञ्चालनं प्राप्तुं अद्यापि समस्यानां श्रृङ्खलायाः समाधानं करणीयम् अस्ति । प्रथमः व्ययस्य विषयः अस्ति ।द्वितीयं, दीर्घदूरपरिवहनस्य विषयः अस्ति तथा च सीमाशुल्कनिकासी सहजतया संकुलविलम्बं जनयितुं शक्नोति, येन उपभोक्तृणां शॉपिङ्ग-अनुभवः प्रभावितः भवति ।

एतासां समस्यानां समाधानार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । एक्स्प्रेस् डिलिवरी कम्पनयः परिवहनमार्गाणां अनुकूलनं कृत्वा रसदसंसाधनानाम् एकीकरणेन च व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति । सर्वकाराः सहकार्यं सुदृढं कर्तुं, सीमाशुल्कप्रक्रियाः सरलीकर्तुं, सीमाशुल्कनिष्कासनदक्षतायां सुधारं कर्तुं च शक्नुवन्ति । ई-वाणिज्य-मञ्चाः उपभोक्तृमाङ्गस्य पूर्वानुमानं कर्तुं, पूर्वमेव मालस्य सज्जीकरणाय, परिवहनसमयस्य न्यूनीकरणाय च बृहत्-आँकडा-विश्लेषणस्य उपयोगं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य सफलतायां उपभोक्तृविश्वासः अपि प्रमुखकारकेषु अन्यतमः अस्ति ।एक्स्प्रेस् डिलिवरी कम्पनीभिः संकुलानाम् सुरक्षां अखण्डतां च सुनिश्चितं कर्तव्यं, उपभोक्तृशिकायतां समस्यानां च समये निबन्धनं करणीयम्, उत्तमं प्रतिष्ठां च स्थापनीयम्।

संक्षेपेण पेरिस-ओलम्पिकस्य समाप्तेः कारणात् चीन-फ्रांसीसी-ई-वाणिज्य-सहकार्यस्य नूतनः अध्यायः उद्घाटितः, यस्मिन् विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य महत्त्वपूर्णा भूमिका वर्तते |.यदा सर्वे पक्षाः कष्टानि दूरीकर्तुं मिलित्वा कार्यं कुर्वन्ति तदा एव सीमापारं ई-वाणिज्यस्य समृद्धिः विकसिता च भवितुम् अर्हति, येन अधिकानि उच्चगुणवत्तायुक्तानि वस्तूनि वैश्विकरूपेण प्रचलन्ति