सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> BYD इत्यस्य नूतनं जहाजप्रक्षेपणं विदेशेषु एक्स्प्रेस्व्यापारस्य सम्भाव्यं एकीकरणं च

BYD इत्यस्य नूतनजहाजस्य प्रक्षेपणं विदेशेषु एक्स्प्रेस्व्यापारेण सह सम्भाव्यं एकीकरणं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BYD द्वारा प्रक्षेपितं "BYD EXPLORER NO.1" ro-ro जहाजं नूतनानां ऊर्जावाहनानां परिवहनार्थं नूतनान् अवसरान् आनयति। परन्तु एषा घटना विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारात् दूरं दृश्यते, परन्तु वस्तुतः सम्भाव्यः सम्बन्धः अस्ति ।

विदेशेषु द्रुतवितरणव्यापारस्य विकासः कुशलरसदजालस्य परिवहनपद्धतीनां च उपरि निर्भरं भवति । बृहत्परिमाणस्य परिवहनवाहनत्वेन रो-रो-जहाजानां वाहन-आदि-बृहत्-वस्तूनाम् परिवहने अद्वितीयाः लाभाः सन्ति । यद्यपि तस्य मुख्य उद्देश्यं प्रत्यक्षतया एक्स्प्रेस् संकुलस्य सेवा न भवति तथापि रसदशृङ्खलायाः अनुकूलनं एकीकरणं च प्रवर्धयितुं परोक्षभूमिकां निर्वहति

एकतः रो-रो-जहाजानां बृहत्-परिमाण-परिवहन-क्षमता रसद-व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, तस्मात् विदेशेषु द्रुत-वितरणस्य मूल्य-व्यवस्थां परोक्षरूपेण प्रभावितं कर्तुं शक्नोति यदा परिवहनव्ययः न्यूनः भवति तदा द्रुतवितरणकम्पनीनां मूल्यरणनीतिं समायोजयितुं अधिकं स्थानं भवितुम् अर्हति, यत् उपभोक्तृभ्यः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां चयनार्थं आकर्षयितुं सकारात्मकं महत्त्वं भवति

अपरपक्षे रो-रो-जहाजानां कुशलपरिवहनविधिः रसदवेगं, समयपालनं च सुधारयितुं शक्नोति । स्थिराः द्रुताः च रसदसेवाः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विषये उपभोक्तृणां विश्वासं सन्तुष्टिं च वर्धयितुं शक्नुवन्ति, येन अस्य व्यवसायस्य विकासः प्रवर्धितः भवति

तदतिरिक्तं रो-रो-शिपिङ्गस्य मानकीकरणं मानकीकृतं च संचालनं विदेशेषु एक्स्प्रेस्-उद्योगस्य कृते अपि सन्दर्भं दातुं शक्नोति । उन्नत-रसद-प्रबन्धन-अनुभवं ज्ञात्वा परिचयं कृत्वा विदेशेषु एक्स्प्रेस्-वितरण-कम्पनयः सेवा-गुणवत्तायां अधिकं सुधारं कर्तुं, परिवहन-प्रक्रियाणां अनुकूलनं कर्तुं, माल-हानि-विलम्ब-इत्यादीनां समस्यानां न्यूनीकरणं च कर्तुं शक्नुवन्ति

परन्तु रो-रो-शिपिङ्गस्य तथा विदेशेषु एक्स्प्रेस्-द्वार-द्वार-व्यापारस्य प्रभावी एकीकरणं रात्रौ एव न प्राप्यते। अत्र अपि एतादृशानां विषयाणां, आव्हानानां च श्रृङ्खला अस्ति, येषां सम्बोधनं करणीयम् ।

प्रथमं प्रौद्योगिक्याः सुविधानां च अनुकूलनस्य विषयः अस्ति । रो-रो-जहाजानां भार-अवरोहण-सुविधासु, एक्स्प्रेस्-पार्सल्-इत्यस्य निबन्धन-उपकरणयोः च मध्ये महत् अन्तरम् अस्ति । द्वयोः सहकारि-सञ्चालनस्य साकारीकरणाय विद्यमानानाम् बन्दरगाह-सुविधानां, रसद-उपकरणानाम् परिवर्तनं, उन्नयनं च आवश्यकं यत् ते विभिन्नप्रकारस्य मालस्य द्रुत-प्रक्रियाकरणस्य, स्थानान्तरणस्य च अनुकूलतां प्राप्तुं शक्नुवन्ति |.

द्वितीयं सूचनाप्रणालीनां एकीकरणं अपि प्रमुखम् अस्ति । विदेशेषु द्रुतवितरणव्यापारः सटीकनिरीक्षणं सूचनासाझेदारी च निर्भरं भवति, यदा तु रो-रो-शिपिङ्गस्य सूचनाप्रणाली तुल्यकालिकरूपेण स्वतन्त्रा भवति निर्विघ्नसंयोजनं प्राप्तुं एकीकृतसूचनामञ्चस्य स्थापना आवश्यकी यत् सम्पूर्णे रसदशृङ्खले मालस्य स्थानं स्थितिं च वास्तविकसमये समीचीनतया ग्रहीतुं शक्यते इति सुनिश्चितं भवति

अपि च नीतिविनियमानाम् समन्वयः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । विभिन्नेषु देशेषु क्षेत्रेषु च द्रुतवितरणस्य रो-रो-शिपिङ्गस्य च भिन्नाः नियामक-आवश्यकताः सन्ति, येन सीमापारव्यापारस्य जटिलता, जोखिमाः च वर्धयितुं शक्यन्ते अतः प्रासंगिकपक्षेभ्यः सहकार्यं सुदृढं कर्तुं, नीतिविनियमानाम् समन्वयं एकीकरणं च संयुक्तरूपेण प्रवर्धयितुं, व्यावसायिकसमायोजनाय उत्तमं नीतिवातावरणं निर्मातुं च आवश्यकता वर्तते।

सारांशतः, यद्यपि BYD इत्यस्य ro-ro जहाजानां प्रक्षेपणं मुख्यतया नवीन ऊर्जावाहनपरिवहनस्य उद्देश्यं भवति तथापि भविष्ये विकासे, एतत् परोक्षरूपेण विभिन्नमार्गेण विदेशेषु एक्स्प्रेस् वितरणव्यापारस्य अनुकूलनं विकासं च प्रवर्धयितुं शक्नोति। एतत् लक्ष्यं प्राप्तुं उद्योगे सर्वेषां पक्षानाम् एकत्र कार्यं कृत्वा अनेकानि आव्हानानि पारयितुं रसदसंसाधनानाम् कुशलं एकीकरणं, सहकारिरूपेण नवीनीकरणं च प्राप्तुं आवश्यकता वर्तते।