सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य प्रौद्योगिकी-सफलताः वैश्विक-रसदस्य नूतनदृष्टिः च

चीनस्य प्रौद्योगिकी-सफलताः वैश्विक-रसद-विषये नूतनाः दृष्टिकोणाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः सर्वदा परिवर्तनस्य श्रृङ्खलां जनयति । चीनीयवैज्ञानिकानां सुपरसोनिकविमानपक्षेषु अभिनवसंशोधनस्य विमानस्य कार्यक्षमतायाः उन्नयनार्थं प्रमुखं महत्त्वम् अस्ति । सोनिक बूम समस्यायाः समाधानेन सुपरसोनिक उड्डयनस्य विषये जनानां अवगमनं परिवर्तयिष्यति तथा च उड्डयनस्य सुरक्षां आरामं च सुदृढं भविष्यति। लिफ्ट्-टु-ड्रैग् रेशियो इत्यस्य अनुकूलनेन विमानं अधिकं कार्यक्षमं ऊर्जा-बचनां च भविष्यति, येन विमानन-उद्योगे नूतनाः विकासस्य अवसराः आगमिष्यन्ति |.

तत्सह वैश्विकरसदक्षेत्रे विकासान् उपेक्षितुं न शक्नुमः। यद्यपि उपरिष्टात् रसदव्यवस्था विमानप्रौद्योगिकी च असम्बद्धा इव भासन्ते तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । रसदस्य कुशलं संचालनं सुविधाजनकपरिवहनस्य उपरि निर्भरं भवति । यथा यथा विमानप्रौद्योगिक्याः उन्नतिः भवति तथा तथा रसदपरिवहनस्य गतिः कार्यक्षमता च अपि सुधरति।

विदेशेषु द्रुतगतिना द्वारे द्वारे सेवां उदाहरणरूपेण गृह्यताम्। विदेशेषु द्रुतगत्याव्यापाराय द्रुतं कुशलं च विमानयानं महत्त्वपूर्णम् अस्ति । अधुना सीमापारं शॉपिङ्गस्य जनानां माङ्गल्यं दिने दिने वर्धमानं वर्तते, येन द्रुतवितरणस्य समयसापेक्षतायाः सटीकतायाश्च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति यदि सुपरसोनिकविमानप्रौद्योगिकी परिपक्वरूपेण प्रयोक्तुं शक्यते तर्हि विदेशेषु एक्स्प्रेस् वितरणस्य परिवहनसमयं बहु लघु करिष्यति, व्ययस्य न्यूनीकरणं करिष्यति, सेवागुणवत्ता च सुधारयिष्यति

गोदाम, क्रमणं, परिवहनम् इत्यादीनि लिङ्कानि समाविष्टानि सम्पूर्णे रसदप्रक्रियायां प्रत्येकं पदे सटीकनियोजनं कुशलनिष्पादनं च आवश्यकं भवति उन्नतविमानप्रौद्योगिकी परिवहनसम्बद्धस्य दृढतरं समर्थनं दातुं शक्नोति, येन मालाः शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति ।

तदतिरिक्तं उद्योगप्रतियोगितायाः दृष्ट्या अधिक उन्नतपरिवहनसाधनं भवति चेत् रसदविपण्ये अधिकं अनुकूलस्थानं धारयितुं शक्यते उद्यमाः विदेशेषु द्रुततरं उत्तमं च द्वारे द्वारे द्रुतवितरणसेवाः प्रदातुं अधिकान् ग्राहकं आकर्षयितुं शक्नुवन्ति तथा च विपण्यभागं वर्धयितुं शक्नुवन्ति।

न केवलं तत्, प्रौद्योगिकीप्रगतिः प्रासंगिकनीतिविनियमानाम् उन्नतिं अपि प्रवर्धयिष्यति। सुपरसोनिकविमानप्रौद्योगिक्याः प्रयोगेण विमानप्रबन्धनविभागेभ्यः सुरक्षितं व्यवस्थितं च उड्डयनं सुनिश्चित्य नूतनानि नियमानि निर्मातुं आवश्यकता वर्तते। रसदक्षेत्रे नूतनपरिवहनविधिषु, विपण्यमागधासु च अनुकूलतायै तदनुरूपनीतिसमायोजनस्य अपि आवश्यकता वर्तते ।

संक्षेपेण यद्यपि सुपरसोनिकविमानानाम् पक्षेषु चीनीयवैज्ञानिकानां सफलता एकस्मिन् विशिष्टे तकनीकीक्षेत्रे केन्द्रीभूता इति भासते तथापि तस्य प्रभावः व्यापकरूपेण प्रसृतः भविष्यति, येन विदेशेषु द्रुतगतिना वितरणं द्वारे विकासस्य अवसराः अपि सन्ति