सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "दक्षिण चीन सागरद्वीपानां तथा चट्टानानां च परस्परं बुनना तथा आधुनिक रसदसेवाः"

"दक्षिण चीन सागरद्वीपानां तथा चट्टानानां च अन्तर्बुननम् आधुनिकरसदसेवाश्च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं रसददृष्ट्या कुशलाः द्रुतवितरणसेवाः ध्वनिमूलसंरचनानिर्माणात् अविभाज्याः सन्ति । दक्षिणचीनसागरे द्वीपानां, चट्टानानां च अद्वितीयं भौगोलिकं स्थानं, परितः समुद्रक्षेत्रं विशालं, समुद्रीययानमार्गाः च महत्त्वपूर्णाः सन्ति दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च परितः जलमार्गेषु जलमार्गस्य विकासं, परिपालनं च सुदृढं कृत्वा समुद्रीयरसदमार्गाणां अनुकूलनं कर्तुं मालवाहकपरिवहनस्य दक्षतायां सुरक्षायां च सुधारं कर्तुं साहाय्यं करिष्यति। अस्य अर्थः अस्ति यत् विदेशेषु द्रुतगत्या द्वारे द्वारे सेवानां कृते परिवहनसमयः न्यूनः, परिवहनव्ययः न्यूनः च ।

तस्मिन् एव काले दक्षिणचीनसागरद्वीपानां, चट्टानानां च समृद्धाः प्राकृतिकसंसाधनाः अपि रसद-उद्योगाय सम्भाव्यं समर्थनं ददति । यथा, यदि दक्षिणचीनसागरे तैलस्य प्राकृतिकवायुसंसाधनस्य च सम्यक् विकासः उपयोगः च कर्तुं शक्यते तर्हि ते न केवलं रसदपरिवहनार्थं पर्याप्तशक्तिसुरक्षां प्रदातुं ऊर्जाव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति, अपितु सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयितुं अधिकव्यापारस्य निर्माणं च कर्तुं शक्नुवन्ति रसद-उद्योगस्य कृते अवसराः।

अपरपक्षे विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति चेत् रसदक्षेत्रे बुद्धिमान् अङ्कीयप्रौद्योगिकीनां च उपयोगः अधिकतया भवति दक्षिणचीनसागरे स्थितानां द्वीपानां, चट्टानानां च उपयोगः प्रयोगक्षेत्ररूपेण नूतनानां रसदप्रौद्योगिकीनां अनुप्रयोगस्य अन्वेषणार्थं कर्तुं शक्यते । यथा, उपग्रहसञ्चारस्य, इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः च उपयोगेन मालवाहनप्रक्रियायाः वास्तविकसमयनिरीक्षणं प्रबन्धनं च साकारं कर्तुं शक्यते तथा च रसदसेवानां पारदर्शितायां विश्वसनीयतायां च उन्नयनं कर्तुं शक्यते विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां गुणवत्तां ग्राहकसन्तुष्टिं च सुधारयितुम् एतस्य महत् महत्त्वम् अस्ति ।

परन्तु दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च प्रभावी एकीकरणं विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाभिः सह साकारं कर्तुं अद्यापि केचन आव्हानाः सन्ति प्रथमः पर्यावरणसंरक्षणस्य विषयः अस्ति । दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च पारिस्थितिकीपर्यावरणं नाजुकं भवति, रसदमूलसंरचनानिर्माणस्य संसाधनविकासस्य च प्रक्रियायां अस्माभिः पर्यावरणसंरक्षणस्य महत्त्वं दातव्यं, पारिस्थितिकीतन्त्रस्य अपरिवर्तनीयक्षतिं परिहरितुं च स्थायिविकासरणनीतयः स्वीक्रियन्ते।

द्वितीयं नीतीनां कानूनानां च सुधारः। दक्षिणचीनसागरस्य द्वीपानां, चट्टानानां च विशेषस्थितेः कारणात्, यत्र सीमापार-रसद-व्यवस्था, संसाधन-विकासः च सम्मिलितः अस्ति, तस्मात् सम्बन्धित-क्रियाकलापानाम् नियमनार्थं, सर्वेषां पक्षानां वैध-अधिकार-हित-रक्षणाय च स्पष्टनीतयः, कानूनानि, नियमाः च निर्मातुं आवश्यकाः सन्ति तत्सह दक्षिणचीनसागरक्षेत्रे शान्तिं स्थिरतां च संयुक्तरूपेण निर्वाहयितुम्, रसद-उद्योगस्य विकासाय उत्तमं बाह्यवातावरणं निर्मातुं च अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यम् |.

तदतिरिक्तं प्रतिभासंवर्धनमपि प्रमुखम् अस्ति। रसद-उद्योगस्य विकासाय व्यावसायिकज्ञान-कौशल-युक्तानां बहूनां प्रतिभानां आवश्यकता भवति विशेषतः यदा दक्षिण-चीन-सागर-द्वीपाः, चट्टानानि च इत्यादीनां विशेषक्षेत्राणां विषयः आगच्छति तदा पार-अनुशासनात्मक-ज्ञानयुक्तानां व्यापकप्रतिभानां आवश्यकता भवति, अन्तर्राष्ट्रीय-दृष्टिः च भवति शिक्षां प्रशिक्षणं च सुदृढं करणं तथा च नूतनयुगे रसदविकासस्य आवश्यकतानुसारं प्रतिभादलस्य संवर्धनं दक्षिणचीनसागरद्वीपानां समन्वितविकासस्य प्रवर्धनार्थं तथा विदेशेषु एक्स्प्रेस् डोर-टू-डोरसेवानां प्रवर्धनार्थं महत्त्वपूर्णानि गारण्टीनि सन्ति।

सारांशतः, यद्यपि दक्षिणचीनसागरस्य द्वीपाः, चट्टानानि च विदेशेषु च द्वारे द्वारे द्रुतवितरणसेवाः भिन्नक्षेत्रेषु सन्ति इति भासते तथापि वैश्वीकरणस्य सन्दर्भे द्वयोः निकटसम्बन्धः अस्ति, सहकार्यस्य च विस्तृतं स्थानं वर्तते आधारभूतसंरचनानिर्माणं सुदृढं कृत्वा, संसाधनानाम् तर्कसंगतरूपेण विकासं कृत्वा, उन्नतप्रौद्योगिक्याः प्रयोगं कृत्वा, पर्यावरणसंरक्षणस्य नीतिविषयाणां च समाधानं कृत्वा, व्यावसायिकप्रतिभानां संवर्धनेन च द्वयोः समन्वितः विकासः प्राप्तुं शक्यते, जनानां जीवने अधिकसुविधां कल्याणं च आनेतुं शक्यते