सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अमेरिकीसैन्यजहाजनिर्माणउद्योगस्य च सम्भाव्यसम्बन्धः

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं आपूर्तिशृङ्खलायाः दृष्ट्या पश्यन्तु। विदेशेषु द्वारे द्वारे द्रुतवितरणं कुशलवैश्विकरसदजालस्य उपरि निर्भरं भवति, यस्मिन् परिवहनवाहनानि, गोदामसुविधाः, वितरणमार्गाः च इत्यादयः बहुविधाः लिङ्काः सन्ति अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य दुर्दशा, किञ्चित्पर्यन्तं, तस्य घरेलुनिर्माण-आपूर्ति-शृङ्खलायां समस्याः प्रतिबिम्बयति । युद्धपोतस्य डिजाइनपरिवर्तनं, व्ययस्य अतिक्रमणं, श्रमिकानाम् नियुक्तौ, धारणे च कष्टानि निर्माणे एकान्तसमस्याः न सन्ति । ते अमेरिकीनिर्माणे आपूर्तिशृङ्खलाप्रबन्धने, व्ययनियन्त्रणे, मानवसंसाधने च प्रणालीगतहीनानां संकेतं दातुं शक्नुवन्ति । एषः दोषः न केवलं सैन्यजहाजनिर्माण-उद्योगं प्रभावितं करोति, अपितु द्रुत-रसद-सम्बद्धेषु निर्माणेषु अपि सम्भाव्यं नकारात्मकं प्रभावं जनयितुं शक्नोति, यथा द्रुत-परिवहन-वाहनानां उत्पादन-दक्षतां गुणवत्तां च प्रभावितं करोति

अपि च, विपण्यमाङ्गस्य प्रतिस्पर्धायाः च दृष्ट्या विश्लेषणं कुर्वन्तु। विदेशेषु द्रुतवितरणसेवानां उदयः उपभोक्तृणां सुविधाजनकस्य द्रुतस्य च शॉपिङ्ग् अनुभवस्य आवश्यकतानां पूर्तये अस्ति। एतेन वैश्विक उपभोक्तृविपण्यस्य कुशलसेवासु अनुसरणं, निर्भरतां च प्रतिबिम्बितम् अस्ति । तस्य विपरीतम् अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य उत्पादनस्य न्यूनता अभवत्, यस्य कारणं वैश्विकसैन्यस्पर्धायां तस्य स्थानस्य आव्हानानां कारणम् अस्ति अन्येषां देशानाम् सैन्यशक्तेः उदयेन सह अमेरिकी-नौसेनायाः नूतनानां, उच्चप्रदर्शनयुक्तानां युद्धपोतानां तत: अपि अधिका आवश्यकता वर्तते । परन्तु जहाजनिर्माण-उद्योगस्य दुर्दशायाः कारणात् एषा आग्रहः समये एव पूरयितुं न शक्यते स्म । विपण्यमागधा-आपूर्तियोः अयं असन्तुलनः, किञ्चित्पर्यन्तं, शिखरकालेषु द्रुतवितरण-उद्योगेन आपूर्ति-माङ्गयोः विरोधाभासः सदृशः भवति यदि प्रभावीरूपेण सम्बोधनं न क्रियते तर्हि तस्य परिणामेण विपण्यभागस्य हानिः उद्योगस्य प्रतिष्ठायाः क्षतिः च भवितुम् अर्हति ।

तदतिरिक्तं प्रौद्योगिकी-नवीनीकरणस्य, अनुप्रयोगस्य च दृष्ट्या चर्चा कृता अस्ति । विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवा उन्नतसूचनाप्रौद्योगिक्याः उपरि अवलम्बते, यथा बृहत् आँकडा, कृत्रिमबुद्धिः, अन्तर्जालस्य च, आदेशप्रबन्धनं, मालनिरीक्षणं, वितरणस्य अनुकूलनं च प्राप्तुं एतेषां प्रौद्योगिकीनां प्रयोगेन द्रुतवितरणसेवानां कार्यक्षमतायां सटीकतायां च महती उन्नतिः अभवत् । अमेरिकीसैन्यजहाजनिर्माण-उद्योगं पश्चाद् दृष्ट्वा अपर्याप्तं प्रौद्योगिकी-नवीनीकरणं, पश्चात्ताप-प्रयोगः च तस्य दुर्दशां जनयति महत्त्वपूर्णं कारकं भवितुम् अर्हति अद्यतनस्य द्रुतगत्या प्रौद्योगिकीविकासस्य युगे प्रौद्योगिकीप्रगतेः गतिं न पालयितुम् असफलता उद्योगं प्रतिस्पर्धात्मके हानिकारकं करिष्यति। एक्स्प्रेस्-वितरण-उद्योगस्य कृते निरन्तरं प्रौद्योगिकी-नवीनता प्रतिस्पर्धां निर्वाहयितुम् अस्ति

सारांशतः, यद्यपि विदेशेषु एक्स्प्रेस्-वितरणस्य, अमेरिकी-सैन्य-जहाज-निर्माण-उद्योगस्य च दुर्दशा भिन्न-भिन्न-क्षेत्रेषु अस्ति तथापि आपूर्ति-शृङ्खलायाः, विपण्य-माङ्गस्य, प्रौद्योगिकी-नवीनीकरणस्य च विश्लेषणस्य माध्यमेन एतत् ज्ञातुं शक्यते यत् तेषां मध्ये चिन्तनीयाः केचन सम्भाव्य-विषयाः सन्ति । संयुज्। एते सम्पर्काः अस्मान् स्मारयन्ति यत् वैश्वीकरणीय-आर्थिक-परिदृश्ये कस्यापि उद्योगस्य विकासः एकान्तवासः नास्ति |.