सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीयस्थितेः सीमापारस्य रसदसेवानां च परस्परं संयोजनम्

अन्तर्राष्ट्रीयस्थितीनां सीमापाररसदसेवानां च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः अन्तर्राष्ट्रीयस्थितेः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य सीमापारं रसदसेवायाः च अप्रत्याशितसम्बन्धः अस्ति विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारः प्रायः स्थिर-अन्तर्राष्ट्रीयवातावरणे, सुचारु-रसद-चैनेलेषु च निर्भरं भवति । यदा अन्तर्राष्ट्रीयस्थितिः अशांतं भवति, यथा क्षेत्रीयसङ्घर्षाः तीव्राः भवन्ति, तदा रसदयानमार्गाः प्रभाविताः भवितुम् अर्हन्ति । यथा - युद्धस्य परिणामेण केचन मार्गाः बन्दाः वा प्रतिबन्धाः वा भवन्ति, तस्मात् परिवहनव्ययः, समयः च वर्धते । एतेन न केवलं विदेशेषु द्रुतवितरणस्य कार्यक्षमता प्रभाविता भविष्यति, अपितु मूल्यवृद्धिः अपि भवितुम् अर्हति ।

तस्मिन् एव काले अन्तर्राष्ट्रीयनीतिषु समायोजनस्य प्रत्यक्षः प्रभावः विदेशेषु द्वारे द्वारे द्रुतवितरणे अपि भवति । स्वसुरक्षायाः हितस्य च रक्षणार्थं देशाः सीमापारं रसदस्य पर्यवेक्षणं समीक्षां च सुदृढं कर्तुं शक्नुवन्ति । एतेन एक्स्प्रेस्-सङ्कुलानाम् सीमाशुल्क-निकासी-कठिनता, समयः च वर्धयितुं शक्यते, येन उपभोक्तारः स्व-वस्तूनि प्राप्तुं अधिककालं प्रतीक्षन्ते ।

तदतिरिक्तं आर्थिकस्थितिः अपि महत्त्वपूर्णं कारकम् अस्ति । वैश्विक-आर्थिक-अस्थिरतायाः सन्दर्भे विनिमयदरेषु बहुधा उतार-चढावः भवति, येन विदेशेषु एक्स्प्रेस्-वितरण-व्यापारे व्यय-निराकरणे अनिश्चितता भवति विनिमयदरपरिवर्तनस्य कारणेन उपभोक्तृभ्यः अधिकं शॉपिंगव्ययस्य सामना कर्तुं शक्यते।

परन्तु अन्यदृष्ट्या अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन विदेशेषु द्वारे द्वारे द्रुतवितरणस्य केचन अवसराः अपि आगताः सन्ति । महामारी इत्यादिषु विशेषकालेषु जनानां सीमापारं शॉपिङ्गस्य आग्रहः न्यूनः न अभवत् अपितु वर्धितः अस्ति । यतः ते व्यक्तिगतरूपेण मालक्रयणार्थं विदेशं गन्तुं न शक्नुवन्ति, अतः अधिकाः जनाः द्रुतप्रसवद्वारा स्वस्य आवश्यकतां प्राप्तुं चयनं कुर्वन्ति । एतेन एक्स्प्रेस् डिलिवरी कम्पनीः वितरणदक्षतां गुणवत्तां च सुधारयितुम् सेवासु निरन्तरं नवीनतां अनुकूलनं च कर्तुं प्रेरयति।

संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनं अदृश्यहस्तवत् भवति, विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासं सर्वदा प्रभावितं करोति। विभिन्नानां आव्हानानां अवसरानां च अनुकूलतां प्राप्तुं प्रतिक्रियां च दातुं अन्तर्राष्ट्रीयविकासानां विषये अस्माभिः निकटतया ध्यानं दातव्यम् |