समाचारं
समाचारं
Home> उद्योगसमाचारः> विश्वविद्यालयसूचीकृतकम्पनीनां मध्ये विदेशेषु द्वारे द्वारे द्रुतवितरणं धोखाधड़ीकाण्डानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**1. महाविद्यालयेषु विश्वविद्यालयेषु च सूचीकृतकम्पनीषु धोखाधड़ीयाः घटना
** अस्य अद्वितीयपृष्ठभूमिः संसाधनानाञ्च सह विश्वविद्यालयानाम् सूचीकृतकम्पनयः विपण्यां अग्रणीभूमिकां निर्वहन्ति, परन्तु तस्य स्थाने तेषां कृते बहुवर्षेभ्यः धोखाधड़ीकाण्डानां अनुभवः अभवत्। प्रतिनिधिषु एकः इति नाम्ना फुडान् फुहुआ इत्यस्य धोखाधड़ीयाः कारणात् विपण्यां निष्पक्षप्रतिस्पर्धायाः वातावरणस्य भृशं क्षतिः अभवत्, निवेशकानां हितस्य च हानिः अभवत् । एषः व्यवहारः न केवलं कम्पनीयाः आन्तरिकशासनस्य अराजकतां प्रतिबिम्बयति, अपितु नियामकतन्त्रे लूपहोल् अपि उजागरयति । ** २.2. विदेशेषु द्रुतवितरणस्य संचालनप्रतिरूपं चुनौती च द्वारं प्रति
** विदेशेषु द्वारे द्वारे द्रुतवितरणं, सुविधाजनकसेवाप्रतिरूपरूपेण, उपभोक्तृभ्यः वैश्विकवस्तूनाम् शॉपिङ्गस्य सुविधां आनयति। परन्तु तस्य कार्यकाले अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा, सीमाशुल्कनिरीक्षणस्य जटिलता, रसदस्य वितरणस्य च सटीकता, उत्पादस्य गुणवत्तायाः गारण्टी च इत्यादयः विषयाः सन्ति एकदा त्रुटिः जातः चेत् उपभोक्तृणां असन्तुष्टिः, शिकायतां च उत्पद्यते । ** २.3. द्वयोः मध्ये सम्भाव्यसहसंबन्धाः सामान्यप्रभावकारककारकाः च
** यद्यपि महाविद्यालयेषु विश्वविद्यालयेषु च सूचीबद्धकम्पनीभिः धोखाधड़ी तथा विदेशेषु द्वारे द्वारे द्रुतवितरणं भिन्नक्षेत्रेषु अन्तर्भवति तथापि केषुचित् पक्षेषु सामान्यप्रभावकारककारकाः सन्ति। प्रथमं सूचनाविषमता उभयोः सम्मुखीभूता समस्या अस्ति । विश्वविद्यालयसूचीकृतकम्पनीषु प्रबन्धनं धोखाधड़ीं कर्तुं सूचनायाः लाभं ग्रहीतुं शक्नोति, यदा तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु उपभोक्तृणां मालस्य यथार्थस्थितेः, रसदप्रक्रियायाः च सीमितज्ञानं भवति द्वितीयं, उद्योगस्य प्रतिस्पर्धायाः दबावः अपि सामान्यः चालनकारकः अस्ति । भयंकरबाजारप्रतिस्पर्धायां प्रदर्शनं निर्वाहयितुम् महाविद्यालयेषु विश्वविद्यालयेषु च सूचीकृतकम्पनयः अनुचितसाधनं स्वीकुर्वन्ति, यदा तु विदेशेषु द्रुतवितरणउद्योगाः अपि सेवागुणवत्तां न्यूनीकर्तुं शक्नुवन्ति अथवा विपण्यभागस्य प्रतिस्पर्धां कर्तुं नियमानाम् उल्लङ्घनेन कार्यं कर्तुं शक्नुवन्ति ** २.4. विपण्यं समाजं च प्रति बोधः
** विश्वविद्यालयेषु सूचीबद्धकम्पनीनां धोखाधड़ीघटनानि अस्मान् चेतयन्ति यत् अस्माकं निगमशासनं पर्यवेक्षणं च सुदृढं कर्तुं, सूचनाप्रकटीकरणव्यवस्थायां सुधारं कर्तुं, निवेशकानां जोखिमजागरूकतां च सुधारयितुम् आवश्यकम्। विदेशेषु द्रुतवितरण-उद्योगस्य कृते उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणार्थं ध्वनि-गुणवत्ता-नियन्त्रण-पर्यवेक्षण-व्यवस्था स्थापनीया तत्सह, सम्पूर्णसमाजस्य ईमानदारप्रबन्धनस्य वकालतम्, निष्पक्षं पारदर्शकं च विपण्यवातावरणं निर्मातुं, स्वस्थं आर्थिकविकासं च प्रवर्तयितुं आवश्यकता वर्तते। संक्षेपेण, विश्वविद्यालयेषु सूचीकृतकम्पनीनां धोखाधड़ीसमस्या वा विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकास-चुनौत्यं वा, अस्माभिः तत् गम्भीरतापूर्वकं गृहीत्वा तस्मात् शिक्षितुं आवश्यकं यत् विविध-उद्योगानाम् मानकीकृतं व्यवस्थितं च विकासं प्रवर्तयितुं शक्नुमः |.