सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> द्वितीयविश्वयुद्धकाले ज़ायोनिज्मस्य जटिलस्थितेः आधुनिकरसदसेवानां च सम्भाव्यसम्बन्धः

द्वितीयविश्वयुद्धकाले ज़ायोनिज्मस्य जटिलस्थितेः आधुनिकरसदसेवानां च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यहूदीराष्ट्रं स्वस्य इतिहासे अनेकानि कष्टानि गत्वा स्वदेशं प्राप्तुं सर्वदा आकांक्षति । द्वितीयविश्वयुद्धकाले विविधाः बलाः परस्परं सम्बद्धाः अभवन्, येन ज़ायोनिज्मस्य मार्गः विवर्तैः परिपूर्णः अभवत् । जापानदेशस्य यहूदीनां साहाय्येन जर्मनीदेशस्य असन्तुष्टिः मित्रराष्ट्रानां हितविग्रहं प्रतिबिम्बयति स्म । अमेरिकनयहूदीः अमेरिकादेशस्य साहाय्येन राष्ट्रियपुनर्स्थापनं प्राप्तुं आशां कुर्वन्ति, यत् तेषां भिन्नविकल्पानां तौलनं प्रतिबिम्बयति ।

"पफरफिश योजना" "युन्नान् विशेषक्षेत्रयोजना" च सत्यं भवति इति कल्पयित्वा चीनदेशे तस्य महत् प्रभावः भवितुम् अर्हति । एतयोः योजनायोः पृष्ठतः जापानस्य महत्त्वाकांक्षाः, क्षेत्रीयस्थितेः दुर्विचारः च अस्ति । यदि ते कार्यान्विताः भवन्ति तर्हि ते न केवलं चीनस्य स्थिरतां प्रभावितं करिष्यन्ति, अपितु सम्पूर्णस्य एशियायाः राजनैतिकपरिदृश्यं अपि परिवर्तयितुं शक्नुवन्ति।

अद्यत्वे कालस्य अत्यन्तं परिवर्तनं जातम् । वैश्वीकरणस्य सन्दर्भे रसदसेवाउद्योगस्य तीव्रगत्या विकासः अभवत्, विदेशेषु द्वारे द्वारे द्रुतवितरणं सामान्यसेवाप्रतिरूपं जातम् यद्यपि द्वितीयविश्वयुद्धकाले जटिलस्थित्या सह एतस्य किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः इतिहासात् किञ्चित् प्रेरणाम् आकर्षितुं शक्नुमः ।

ऐतिहासिकराजनैतिकविवादाः, हितक्रीडाः च अस्मान् स्मारयन्ति यत् आधुनिकरसदसेवासु अपि विविधाः स्पर्धाः, सहकार्यं च भवति । विभिन्नदेशेभ्यः क्षेत्रेभ्यः च रसदकम्पनयः वैश्विकविपण्ये स्पर्धां कुर्वन्ति, यथा देशाः राजनैतिकमञ्चे कथं स्पर्धां कुर्वन्ति स्म ।

तत्सह, रसदसेवानां विकासः अपि अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-वातावरणेन प्रभावितः भवति । व्यापारनीतिषु परिवर्तनं तथा च अन्तर्राष्ट्रीयसम्बन्धेषु तनावः अथवा शिथिलतां विदेशेषु एक्सप्रेस् वितरणव्यापारे प्रत्यक्षं परोक्षं वा प्रभावं कर्तुं शक्नोति।

तदतिरिक्तं ऐतिहासिकघटनाभ्यः अपि अवगन्तुं शक्नुमः यत् कस्मिन् अपि क्षेत्रे अखण्डता, उत्तरदायित्वं च महत्त्वपूर्णम् अस्ति । यथा द्वितीयविश्वयुद्धकाले विभिन्नदेशानां व्यवहारः तेषां अन्तर्राष्ट्रीयप्रतिबिम्बं स्थितिं च प्रभावितं करिष्यति तथा रसदकम्पनीनां प्रतिष्ठा, सेवागुणवत्ता च तेषां विपण्यां अस्तित्वं विकासं च निर्धारयति

संक्षेपेण द्वितीयविश्वयुद्धकाले ज़ायोनिज्मस्य जटिलस्थितेः अध्ययनेन वयं आधुनिकविदेशीय-एक्सप्रेस्-द्वार-द्वार-सेवानां विकासं अधिकव्यापकेन गहनेन च दृष्ट्या अवलोकयितुं शक्नुमः |.