समाचारं
समाचारं
Home> उद्योग समाचार> हवाई परिवहनस्य भूराजनीतिकस्थितेः च सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य कार्यक्षमता, समयसापेक्षता च आर्थिकविकासे प्रमुखा भूमिकां निर्वहति । परन्तु अन्तर्राष्ट्रीयभूराजनीतिकस्थितौ परिवर्तनेन विमानयानव्यवस्थायां बहुविधाः प्रभावाः भवितुम् अर्हन्ति ।
प्रथमं क्षेत्रीय अस्थिरतायाः कारणेन मार्गसमायोजनं भवितुम् अर्हति । यदा कतिपयेषु क्षेत्रेषु द्वन्द्वस्य जोखिमः भवति तदा विमानसेवाः उड्डयनसुरक्षां सुनिश्चित्य प्रासंगिकवायुक्षेत्रं परिहरन्ति, येन मूलमार्गनियोजनं परिवर्तयितुं शक्यतेएतेन न केवलं विमानयानस्य दूरी, समयव्ययः च वर्धते, अपितु मालस्य परिवहनसमयानुष्ठानस्य प्रभावः अपि भवितुम् अर्हति ।
द्वितीयं भूराजनीतिकतनावः तैलस्य मूल्ये उतार-चढावं प्रेरयितुं शक्नोति। विमानन-इन्धनस्य मुख्यं स्रोतः तैलम् अस्ति, तैलस्य मूल्यस्य उदयः पतनं च विमानसेवानां परिचालनव्ययस्य प्रत्यक्षं प्रभावं करोति । एकदा मध्यपूर्वादिषु महत्त्वपूर्णेषु तैल-उत्पादकक्षेत्रेषु स्थितिः अस्थिरः भवति, तैलस्य आपूर्तिः प्रभाविता भवति, तैलस्य मूल्यं च वर्धते तदा विमानसेवानां परिचालनदबावः वर्धतेएतेन मालवाहनदरेषु समायोजनं भवितुं शक्नोति, यत् क्रमेण वायुद्रुतशिपिङ्गमूल्यानि प्रभावितं कर्तुं शक्नोति ।
अपि च, राजनैतिककारकाः व्यापारनीतिं प्रभावितुं शक्नुवन्ति । देशयोः मध्ये तनावः व्यापारप्रतिबन्धान् प्रतिबन्धान् च जनयितुं शक्नोति, यत् अन्तर्राष्ट्रीयव्यापारार्थं विमानयानस्य उपरि अवलम्बितानां व्यवसायानां कृते प्रमुखा आव्हाना अस्तिमालस्य आयातनिर्यातयोः प्रतिबन्धः भवितुं शक्नोति, तथा च एयरएक्स्प्रेस्-शिपमेण्ट्-व्यापारस्य परिमाणं व्याप्तिः च प्रभाविता भविष्यति ।
इजरायल-इरान्-योः मध्ये तनावः गृह्यताम्। यदि स्थितिः अधिकं वर्धते तर्हि क्षेत्रे सुरक्षाचिन्ता उत्पद्यते, अतः क्षेत्रेण गच्छन्तः विमानयानमार्गाः प्रभाविताः भवितुम् अर्हन्ति । तदतिरिक्तं प्रासंगिकदेशाः विमानयानस्य पर्यवेक्षणं समीक्षां च सुदृढां कर्तुं शक्नुवन्ति, येन परिवहनस्य जटिलता अनिश्चितता च वर्धते ।
परन्तु अन्यदृष्ट्या एषः तनावः विमानयान-उद्योगाय अपि केचन अवसराः आनेतुं शक्नोति । यथा, यदा केषुचित् प्रदेशेषु स्थितिः अस्थिरः भवति तदा विमानसेवाः नूतनानां विपण्यविस्तारार्थं मार्गविकासं, अन्येषु तुल्यकालिकरूपेण स्थिरप्रदेशेषु निवेशं च वर्धयितुं शक्नुवन्ति तत्सह, आपत्कालीन-राहत-सामग्री, उच्चमूल्यकवस्तूनाम् इत्यादीनां विशेषपरिवहन-आवश्यकता-युक्तानां केषाञ्चन वस्तूनाम् कृते एयर-एक्स्प्रेस्-इत्यस्य लाभाः अधिकं प्रमुखाः भवितुम् अर्हन्ति
सामान्यतया यद्यपि एयर एक्सप्रेस् भूराजनीतिकस्थित्या सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः तयोः मध्ये सूक्ष्मः जटिलः च अन्तरक्रियाशीलः सम्बन्धः अस्ति एतेषां सम्बन्धानां अवगमनं, तेषां निवारणं च विमानपरिवहन-उद्योगस्य निरन्तरविकासाय, स्थिर-सञ्चालनाय च महत्त्वपूर्णम् अस्ति ।