सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वर्तमानलोकप्रियपरिवहनविधिषु नवीनप्रवृत्तयः : द्रुतविमानयानयानम्

लोकप्रियपरिवहनपद्धतीनां नूतना प्रवृत्तिः : द्रुतविमानयानयानम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्रुतविमानयानस्य लाभाः महत्त्वपूर्णाः सन्ति । अस्य वेगः मालस्य परिवहनसमयं बहु लघु कर्तुं शक्नोति तथा च आधुनिकव्यापारस्य कठोरसमयानुभवस्य आवश्यकतां पूरयितुं शक्नोति । ये मालाः नाशवन्तः, उच्चमूल्यं वा तात्कालिकं वा आवश्यकं भवति, तेषां कृते विमानयानं निःसंदेहं सर्वोत्तमः विकल्पः अस्ति ।

आर्थिकदृष्ट्या यद्यपि विमानयानव्ययः तुल्यकालिकरूपेण अधिकः भवति तथापि तस्य व्यावसायिकमूल्यं न्यूनीकर्तुं न शक्यते । एतत् मालस्य परिसञ्चरणं त्वरितुं शक्नोति, उद्यमानाम् परिचालनदक्षतां च सुधारयितुं शक्नोति, अतः उद्यमानाम् अधिकलाभः सृजति ।

परन्तु द्रुतविमानयानयानस्य अपि केचन आव्हानाः सन्ति । यथा - वायुयानं मौसमादिभिः प्राकृतिकैः कारकैः बहु प्रभावितं भवति, विमानविलम्बेन मालस्य समये वितरणं न भवति तदतिरिक्तं विमानयानस्य आधारभूतसंरचनानिर्माणं परिचालनव्ययः च तुल्यकालिकरूपेण अधिकः भवति, येन परिवहनकम्पनीनां वित्तीय-तकनीकी-शक्तेः महती माङ्गलिका भवति

एतासां आव्हानानां निवारणाय उद्योगे सर्वेषां पक्षानाम् एकत्र कार्यं करणीयम् । परिवहनकम्पनीभिः विमानसेवाभिः सह सहकार्यं सुदृढं कर्तव्यं, मार्गानाम् उड्डयनव्यवस्थानां च अनुकूलनं करणीयम्, परिवहनस्य स्थिरतायां विश्वसनीयतायां च सुधारः करणीयः तत्सह, सर्वकारेण, सम्बन्धितविभागैः च विमानयानसंरचनायाः निवेशः अपि वर्धयितव्यः, विमानस्थानकसुविधासु, मार्गजालेषु च सुधारः करणीयः, द्रुतविमानयानस्य विकासाय उत्तमाः परिस्थितयः निर्मातव्याः च

भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च द्रुतविमानयानयानस्य द्रुततरं, अधिकदक्षतरं, चतुरतरं च विकासं भविष्यति इति अपेक्षा अस्ति यथा, ड्रोन्-प्रौद्योगिक्याः प्रयोगेन विमानयानस्य अभिव्यक्तिं कर्तुं नूतनाः सफलताः आनेतुं शक्यन्ते, अधिकलचीलानि वितरणपद्धतयः सक्षमाः च भवितुम् अर्हन्ति ।

संक्षेपेण, आधुनिकरसदपरिवहनस्य महत्त्वपूर्णभागत्वेन द्रुतविमानयानस्य अनेकाः आव्हानाः सन्ति, परन्तु तस्य अद्वितीयलाभैः निरन्तरनवीनविकासेन च भविष्ये व्यापारक्षेत्रे अधिकमहत्त्वपूर्णां भूमिकां निर्वहति