सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> एयर एक्स्प्रेस् उद्योगस्य परिवर्तनं भविष्यं च

एयरएक्सप्रेस् उद्योगस्य परिवर्तनं भविष्यं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्स्प्रेस् इत्यस्य विकासः रात्रौ एव न अभवत् । पूर्वं मालवाहनम् मुख्यतया पारम्परिकभूपरिवहनस्य समुद्रयानस्य च उपरि अवलम्बते स्म, यत् दीर्घकालं यावत् भवति स्म, अकुशलं च भवति स्म । विमाननप्रौद्योगिक्याः निरन्तरप्रगतेः, विपण्यमागधायाः वृद्ध्या च समयस्य आवश्यकतानुसारं एयरएक्स्प्रेस्-इत्येतत् उद्भूतम् अस्ति । विमानस्य उच्चगतिपरिवहनक्षमतायाः उपरि अवलम्ब्य अल्पकाले एव मालस्य गन्तव्यस्थानेषु वितरणं कर्तुं शक्नोति, येन मालस्य पारगमनसमयः बहु न्यूनीकरोति, रसददक्षता च सुधारः भवति

अन्तिमेषु वर्षेषु ई-वाणिज्यस्य प्रफुल्लितविकासेन वायुद्रुत-उद्योगाय विशालाः अवसराः प्रदत्ताः । उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-विषये अधिकाधिकं उत्साहं अनुभवन्ति, तेषां माल-वस्तूनाम् द्रुत-वितरणस्य माङ्गल्यं च अधिकाधिकं तात्कालिकं भवति । एयर एक्स्प्रेस् उपभोक्तृणां समयसापेक्षतायाः आवश्यकतां पूरयितुं शक्नोति, येन तेषां इष्टानि उत्पादनानि अल्पतमसमये एव प्राप्तुं शक्यन्ते । तस्मिन् एव काले ई-वाणिज्य-कम्पनयः अपि एयर-एक्सप्रेस्-कम्पनीभिः सह सहकार्यं कृत्वा ग्राहकसन्तुष्टिं निष्ठां च वर्धयितुं सम्पूर्णं रसद-वितरण-व्यवस्थां स्थापयित्वा कृतवन्तः

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । प्रथमं व्ययः । विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत्र इन्धनं, विमानस्य परिपालनं, चालकदलस्य क्षतिपूर्तिः इत्यादयः सन्ति । एतेन एयरएक्स्प्रेस् मूल्यानि तुल्यकालिकरूपेण उच्चानि भवन्ति, यत् केषाञ्चन मूल्यसंवेदनशीलग्राहकानाम् कृते निषेधं भवितुम् अर्हति । द्वितीयः स्पर्धात्मकदबावः अस्ति। यथा यथा अधिकाधिकाः कम्पनयः एयरएक्स्प्रेस्-विपण्ये प्रविशन्ति तथा तथा स्पर्धा अधिकाधिकं तीव्रा भवति । उद्यमानाम् सेवागुणवत्तां निरन्तरं सुधारयितुम्, परिचालनप्रक्रियासु अनुकूलनं कर्तुं, प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं व्ययस्य न्यूनीकरणस्य च आवश्यकता वर्तते ।

एतेषां आव्हानानां सामना कर्तुं एयरएक्स्प्रेस् कम्पनीभिः उपायानां श्रृङ्खला कृता अस्ति । एकतः ते मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगं वर्धयित्वा परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति । अपरपक्षे वयं सेवाप्रतिमानानाम् नवीनतां निरन्तरं कुर्मः तथा च ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये व्यक्तिगतं रसदसमाधानं प्रदामः। यथा, केचन कम्पनयः अधिकग्राहकानाम् आकर्षणार्थं सीमितसमये वितरणं, परदिने वितरणम् इत्यादीनां सेवानां आरम्भं कृतवन्तः ।

तस्मिन् एव काले विज्ञानस्य प्रौद्योगिक्याः च विकासेन एयरएक्स्प्रेस् उद्योगे अपि नूतनाः अवसराः प्राप्ताः । रसदक्षेत्रे बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च अनुप्रयोगेन कम्पनीः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं, परिवहनयोजनानां अनुकूलनं कर्तुं, रसददक्षतायां सुधारं कर्तुं च समर्थाः भवन्ति यथा, बृहत् आँकडा विश्लेषणस्य माध्यमेन कम्पनयः पूर्वमेव मालस्य प्रवाहं दिशां च अवगन्तुं शक्नुवन्ति, परिवहनक्षमतां तर्कसंगतरूपेण आवंटयितुं शक्नुवन्ति, संसाधनानाम् अपव्ययम् अपि परिहरितुं शक्नुवन्ति

तदतिरिक्तं वायुद्रुत-उद्योगस्य विकासेन पर्यावरणस्य उपरि अपि निश्चितः प्रभावः अभवत् । विमानस्य कार्बन उत्सर्जनम् एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते। स्थायिविकासं प्राप्तुं एयर एक्सप्रेस् कम्पनीभिः कार्बन उत्सर्जनस्य न्यूनीकरणाय उपायाः कृताः, यथा अधिकपर्यावरणानुकूलविमानानाम् उपयोगः, ईंधनस्य उपभोगं न्यूनीकर्तुं मार्गानाम् अनुकूलनं च तस्मिन् एव काले पारम्परिक-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं वायुयानयानस्य नूतन-ऊर्जा-स्रोतानां प्रयोगस्य अपि सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति ।

सामान्यतया एयरएक्स्प्रेस् उद्योगः अवसरानां, आव्हानानां च मध्ये अग्रे गच्छति एव । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमागधायां परिवर्तनं च भवति चेत्, एयरएक्स्प्रेस्-उद्योगः निरन्तरं नवीनतां विकासं च करिष्यति, येन वैश्विक-अर्थव्यवस्थायाः, जनानां जीवनस्य च विकासाय अधिका सुविधा मूल्यं च आनयिष्यति |.