समाचारं
समाचारं
Home> उद्योग समाचार> "झोंग सुइसुई इत्यस्य साक्षात्कारस्य पृष्ठतः नवीन रसदस्य अवसराः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनयुगे व्यापारजगति तीव्रगत्या परिवर्तनं भवति, स्पर्धा च अधिकाधिकं तीव्रा भवति । रसदः व्यावसायिकसञ्चालनस्य महत्त्वपूर्णः समर्थनः अस्ति, तस्य विकासः उद्यमानाम् सफलतायां असफलतायां वा निर्णायकभूमिकां निर्वहति । एयर एक्स्प्रेस्, रसदक्षेत्रे उच्चस्तरीयसेवारूपत्वेन, अस्मिन् द्रुतगतियुगे अद्वितीयलाभाः दर्शिताः सन्ति ।
एयर एक्स्प्रेस्, उच्चवेगेन, कार्यक्षमतया च उद्यमानाम् कृते विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं क्षमताम् अयच्छति । वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे उद्यमानाम् मध्ये प्रतिस्पर्धा केवलं उत्पादस्य गुणवत्तायाः मूल्ये च सीमितं न भवति, अपितु आपूर्तिशृङ्खलायाः कार्यक्षमतायाः प्रतिक्रियावेगस्य च मध्ये अपि निहितं भवति एयर एक्स्प्रेस् अल्पतमसमये गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति, येन कम्पनीः ग्राहकानाम् आवश्यकतानां समये पूर्तये, विपण्यस्य अवसरान् च जब्धितुं शक्नुवन्ति
इलेक्ट्रॉनिक्स-उद्योगं उदाहरणरूपेण गृह्यताम् । यदि रसदप्रक्रियायां विलम्बः भवति तर्हि प्रतियोगिनः विपण्यभागं गृहीत्वा कम्पनीयाः महतीं हानिम् अकुर्वन् । एयर एक्स्प्रेस् इत्यस्य अस्तित्वेन इलेक्ट्रॉनिक्सकम्पनयः नूतनानां उत्पादानाम् विमोचनानन्तरं यथाशीघ्रं विविधस्थानेषु वितरितुं शक्नुवन्ति, अतः स्पर्धायां उपक्रमं कुर्वन्ति
ताजा खाद्य उद्योगस्य कृते एयर एक्स्प्रेस् इत्येतत् अधिकं महत्त्वपूर्णम् अस्ति । ताजाः उत्पादाः नाशवन्तः भवन्ति, तेषां शेल्फ् लाइफः अल्पः भवति, यस्य कृते अत्यन्तं उच्चः परिवहनसमयः, परिस्थितयः च आवश्यकाः भवन्ति । एयर एक्स्प्रेस् इत्यनेन अल्पकाले एव ताजाः फलानि, समुद्रीभोजनानि इत्यादीनि उत्पादानि मूलस्थानात् उपभोगस्थानं यावत् परिवहनं कर्तुं शक्यते, येन उत्पादानाम् गुणवत्ता, स्वादः च सुनिश्चितः भवति तथा च उपभोक्तृणां उच्चगुणवत्तायुक्तस्य ताजाभोजनस्य माङ्गं पूरयितुं शक्यते
तदतिरिक्तं चिकित्साक्षेत्रे एयर एक्स्प्रेस् इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । जीवनरक्षकौषधानि, तत्कालं आवश्यकानि चिकित्सासाधनाः च शीघ्रं सुरक्षिततया च गन्तव्यस्थानं प्रति वितरितुं आवश्यकम्। एयरएक्स्प्रेस् पार्सलस्य कुशलपरिवहनेन जीवनरक्षणार्थं बहुमूल्यं समयं क्रीणाति।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य उच्चव्ययः अनेकेषां कम्पनीनां समक्षं समस्या अस्ति । विमानयानस्य ईंधनस्य उपभोगः, विमानस्थानकस्य उपयोगशुल्कं, मालवाहनस्य अन्यव्ययः च तुल्यकालिकरूपेण अधिकः भवति, येन केचन लघुमध्यम-आकारस्य उद्यमाः रसद-विधिं चयनं कुर्वन्तः संकोचम् कुर्वन्ति
तत्सह एयरएक्स्प्रेस् इत्यस्य सीमितक्षमता अपि बाध्यता अस्ति । अवकाशदिनानि, ई-वाणिज्यप्रचारस्य ऋतुषु च शिखरपरिवहनकालेषु विमानपरिवहनक्षमता प्रायः विपण्यमागधां पूरयितुं असमर्था भवति, यस्य परिणामेण मालवाहनस्य पश्चात्तापः विलम्बः च भवति
एयरएक्स्प्रेस् उद्योगस्य स्थायिविकासस्य प्रवर्धनार्थं अस्माभिः उपायानां श्रृङ्खला करणीयम् । प्रथमं, आधारभूतसंरचनानिर्माणं सुदृढं करणं प्रमुखम् अस्ति। विमानस्थानकानाम् संख्यां वर्धयितुं, धावनमार्गस्य विस्तारः, मालवाहनक्षमतायाः उन्नयनं च सर्वं वायुद्रुतपरिवहनस्य कार्यक्षमतां वर्धयितुं शक्नोति ।
द्वितीयं, रसदजालविन्यासस्य अनुकूलनं महत्त्वपूर्णम् अस्ति । मालस्य द्रुतगत्या संग्रहणं, वितरणं, स्थानान्तरणं च प्राप्तुं अधिकपूर्णानि रसदकेन्द्राणि वितरणकेन्द्राणि च स्थापयित्वा परिवहनव्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारः कर्तुं शक्यते
अपि च, प्रौद्योगिकी-नवीनता एयर-एक्स्प्रेस्-विकासाय एकं शक्तिशाली चालकशक्तिः अस्ति । रसदसूचनायाः वास्तविकसमयनिरीक्षणं बुद्धिमान् प्रेषणं च प्राप्तुं बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च उपयोगेन परिवहनस्य सटीकतायां समयबद्धतायां च सुधारः कर्तुं शक्यते
अन्ते अन्यैः परिवहनविधानैः सह सहकार्यं सुदृढं करणं अपि अत्यावश्यकम् । एयर एक्स्प्रेस् मार्गः, रेलमार्गः इत्यादिभिः परिवहनविधिभिः सह मिलित्वा बहुविधं रसदप्रतिरूपं निर्मितं भवति, यत् विभिन्नपरिवहनपद्धतीनां लाभं पूर्णं क्रीडां दातुं शक्नोति तथा च रसदस्य समग्रदक्षतायां सुधारं कर्तुं शक्नोति
संक्षेपेण, आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् आर्थिकविकासस्य प्रवर्धने जनानां जीवनस्य आवश्यकतानां पूर्तये च अपूरणीयभूमिकां निर्वहति यद्यपि अस्य समक्षं बहवः आव्हानाः सन्ति तथापि सर्वेषां पक्षानां संयुक्तप्रयत्नेन वायु-एक्सप्रेस्-उद्योगः व्यापकविकासस्य सम्भावनाः प्रवर्तयिष्यति इति विश्वासः अस्ति