समाचारं
समाचारं
Home> Industry News> चीनस्य विमाननक्षेत्रे नवीनाः सफलताः सम्भाव्यपरिवर्तनानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं पक्षखननप्रौद्योगिक्याः समीपतः अवलोकनं कुर्मः । एतत् नवीनं कदमः दुर्घटना नासीत्, अपितु दीर्घकालीनसंशोधनस्य प्रयोगस्य च परिणामः आसीत् । वैज्ञानिकाः उड्डयनकाले अतिध्वनिविमानानाम् अनेकानाम् आव्हानानां गहनविश्लेषणं कृतवन्तः, यथा प्रबलध्वनि-बूम्, जटिल-वायुगतिकी-समस्याः च बहूनां अनुकरणानाम् वास्तविकपरीक्षाणां च माध्यमेन तेषां ज्ञातं यत् पक्षेषु छिद्राणि चतुराईपूर्वकं कृत्वा वायुप्रवाहवितरणं प्रभावीरूपेण समायोजयितुं शक्यते, तस्मात् ध्वनि-बूमस्य प्रभावः न्यूनीकरोति तथा च विमानस्य उत्थापनस्य, उत्थापनस्य-कर्षणस्य च अनुपातस्य सुधारः भवति अस्य प्रौद्योगिक्याः साक्षात्कारः उन्नतसामग्रीविज्ञानस्य, सटीकनिर्माणप्रक्रियाणां च समर्थनात् अविभाज्यः अस्ति ।
अधिकस्थूलदृष्ट्या अस्य प्रौद्योगिकी-सफलतायाः विमानयान-उद्योगस्य विकासाय महत्त्वपूर्णा भूमिका अस्ति । एकतः सोनिक-बूम-समस्यायाः समाधानेन अधिकेषु मार्गेषु क्षेत्रेषु च सुपरसोनिक-विमानानाम् उपयोगः भवितुं शक्नोति इति अपेक्षा अस्ति । सम्प्रति ध्वनि-उत्साहस्य, नियामकप्रतिबन्धानां च कारणेन ध्वनिप्रदूषणस्य कारणात् अतिध्वनिविमानानाम् व्यावसायिकसञ्चालनं कतिपयप्रतिबन्धानां अधीनम् अस्ति यदि ध्वनि-बूम-तीव्रता सफलतया न्यूनीकर्तुं शक्यते तर्हि सुपरसोनिक-विमानानि अधिकमार्गान् उद्घाटयितुं, दीर्घ-दूर-यात्रा-समयं लघु कर्तुं, यात्रिकाणां कृते अधिक-सुलभ-कुशल-यात्रा-विकल्पान् प्रदातुं च समर्थाः भविष्यन्ति एतेन न केवलं जनानां यात्रायाः मार्गः परिवर्तते, अपितु विमाननविपण्ये अपि महत्त्वपूर्णः प्रभावः भविष्यति । अपरपक्षे, उत्थापनस्य, उत्थापनस्य-कर्षणस्य च अनुपातस्य वर्धनेन विमानस्य ईंधनस्य उपभोगः महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, परिचालनव्ययस्य न्यूनीकरणं भवति, विमानसेवानां आर्थिकलाभेषु सुधारः भवति तत्सह, एतत् वायुपरिवहन-उद्योगस्य पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं अपि साहाय्यं करिष्यति तथा च स्थायिविकासस्य वैश्विकप्रवृत्त्या सह सङ्गतम् अस्ति
परन्तु नूतनप्रौद्योगिकीनां प्रयोगे प्रायः आव्हानानां समस्यानां च श्रृङ्खला भवति । यथा, दीर्घकालीनवास्तविकसञ्चालनद्वारा पक्षखननप्रौद्योगिक्याः विश्वसनीयतायाः सुरक्षायाश्च सत्यापनस्य आवश्यकता वर्तते । जटिले उड्डयनवातावरणे मुष्टिप्रहारपक्षसंरचना विभिन्नान् तनावान्, क्लान्ततां च सहितुं शक्नोति इति कथं सुनिश्चितं कर्तव्यम् इति विषयः यस्य विषये ध्यानस्य आवश्यकता वर्तते । तदतिरिक्तं नूतनानां प्रौद्योगिकीनां प्रवर्तनेन विमानस्य अनुरक्षणव्ययस्य वृद्धिः भवितुम् अर्हति, येन विमानसेवाभिः व्ययस्य लाभस्य च तौलनं करणीयम् । विमाननिर्माण-उद्योगस्य कृते छिद्रितपक्षयुक्तानां विमानानाम् सामूहिक-उत्पादने अपि विद्यमान-उत्पादन-रेखानां परिवर्तनं, उन्नयनं च आवश्यकं भवति, येन बृहत्-मात्रायां पूंजी-संसाधन-निवेशः आवश्यकः भवति
विमानयानस्य अन्यतमं महत्त्वपूर्णं पक्षं प्रति पुनः - द्रुतपरिवहनम्। यद्यपि उपर्युक्तचर्चायां एयरएक्स्प्रेस्-व्यापारस्य प्रत्यक्षं उल्लेखः न कृतः तथापि वस्तुतः एयर-एक्स्प्रेस्-व्यापारः विमानयान-उद्योगस्य समग्र-विकासेन सह निकटतया सम्बद्धः अस्ति ई-वाणिज्यस्य प्रफुल्लितविकासेन सह एयरएक्स्प्रेस् इत्यस्य माङ्गल्याः विस्फोटकवृद्धिः अभवत् । द्रुतगतिः, समये, कुशलः च वायु-एक्सप्रेस्-सेवाः आधुनिकव्यापार-सञ्चालनस्य अनिवार्यः भागः अभवन् । अस्मिन् सन्दर्भे विमानयान-उद्योगे यत्किमपि प्रौद्योगिकी-प्रगतिः परिवर्तनं च भवति तस्य प्रत्यक्षं परोक्षं वा प्रभावः वायु-एक्सप्रेस्-व्यापारे भविष्यति ।
यथा, यदि वाणिज्यिकमार्गेषु अतिध्वनिविमानानाम् सफलतया उपयोगः कर्तुं शक्यते तर्हि वायुद्रुतवाहनानां परिवहनवेगः बहु सुधरति मूलतः आगमनाय कतिपयान् दिनानि यावत् समयः व्यतीताः एक्स्प्रेस्-शिपमेण्ट् कतिपयेषु घण्टेषु वितरिताः भवितुम् अर्हन्ति, येन ग्राहकसन्तुष्टिः, कम्पनीयाः प्रतिस्पर्धा च महती उन्नतिः भविष्यति तत्सह, ईंधनस्य उपभोगस्य, परिचालनव्ययस्य च न्यूनीकरणेन एयरएक्स्प्रेस् परिवहनमूल्यानां न्यूनीकरणे अपि सहायता भविष्यति तथा च विपण्यविस्तारस्य अधिकं प्रवर्धनं भविष्यति। अपरपक्षे, नूतनानां प्रौद्योगिकीनां प्रयोगेन विमानपरिवहन-उद्योगस्य संचालन-प्रतिरूपे प्रबन्धन-विधिषु च परिवर्तनं भवितुम् अर्हति, एयर-एक्सप्रेस्-कम्पनीभिः स्वस्य प्रबलतां निर्वाहयितुम् एतेषां परिवर्तनानां अनुकूलतायै समये एव स्वरणनीतयः समायोजितुं आवश्यकाः सन्ति विपण्यां स्थितिः ।
तदतिरिक्तं एयरएक्स्प्रेस्-व्यापारस्य विकासेन विमानयान-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । एक्स्प्रेस्-शिपमेण्ट्-इत्यस्य द्रुत-प्रसंस्करण-परिवहन-आवश्यकतानां पूर्तये विमानसेवानां माल-भार-अवरोह-प्रक्रियाणां अनुकूलनं, उड्डयन-समयानुष्ठानस्य सुधारः, रसद-कम्पनीभिः सह सहकार्यं सुदृढं च कर्तुं आवश्यकता वर्तते तस्मिन् एव काले एयर एक्स्प्रेस् कम्पनयः सेवायाः गुणवत्तां सुधारयितुम्, विपण्यस्थानस्य विस्तारार्थं च नूतनव्यापारप्रतिमानानाम्, प्रौद्योगिकी-अनुप्रयोगानाम्, यथा ड्रोन्-वितरणं, शीतशृङ्खलापरिवहनम् इत्यादीनां अन्वेषणं कुर्वन्ति
संक्षेपेण वक्तुं शक्यते यत् चीनीयवैज्ञानिकानां विङ्गप्रौद्योगिक्यां नवीनतायाः कारणेन विमानयान-उद्योगे नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । एषा सफलता न केवलं सुपरसोनिकविमानानाम् तान्त्रिकसमस्यानां समाधानं कर्तुं विमानन-उद्योगस्य विकासं च प्रवर्धयिष्यति, अपितु निकटसम्बद्धे एयर-एक्सप्रेस्-व्यापारे अपि गहनः प्रभावः भविष्यति |. भविष्ये विकासे वयं अधिकानि नवीनपरिणामानि व्यवहारे प्रयुक्तानि द्रष्टुं प्रतीक्षामहे, येन जनानां जीवने आर्थिकविकासाय च अधिकसुविधाः लाभाः च आनयन्ति।