सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "वर्तमान परिस्थितौ परिवहन उद्योग परिवर्तन"

"वर्तमानस्थितौ परिवहनोद्योगपरिवर्तनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य कष्टानि पश्यामः । अमेरिकी-नौसेनायाः जहाजनिर्माण-उद्योगे वैश्विकसमुद्री-धमकीनां विस्तारस्य, नित्यं युद्धपोत-निर्माण-परिवर्तनस्य, व्ययस्य अतिक्रमणस्य, जहाजनिर्माण-कर्मचारिणां नियुक्तौ, धारणं च कर्तुं असमर्थतायाः च संयोजनेन उत्पादनं २५ वर्षेषु न्यूनतमस्तरं यावत् पतितम् अस्ति एषा स्थितिः न केवलं अमेरिकीसैन्यबलानाम् नियोजनं प्रभावितं करोति, अपितु तत्सम्बद्धेषु घरेलु-उद्योगेषु अपि प्रभावं करोति ।

तस्मिन् एव काले विमानयानक्षेत्रं विशेषतः वायुएक्सप्रेस्-व्यापारे द्रुतगत्या विकासः परिवर्तनं च भवति । एयर एक्स्प्रेस् इत्यस्य कार्यक्षमतायाः वेगस्य च कारणेन आधुनिकव्यापारिकक्रियाकलापानाम् अनिवार्यः भागः अभवत् ।

प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एयर एक्स्प्रेस् इत्यस्य विकासेन लाभः अभवत् । उन्नतविमाननिर्माणप्रौद्योगिक्याः कारणात् विमानं अधिकं मालवाहनं वहन् द्रुततरं दूरं च उड्डीयतुं शक्नोति । तदतिरिक्तं मालवाहकनिरीक्षणं, क्रमणं, वितरणं च समाविष्टं रसदप्रबन्धनव्यवस्थायाः अनुकूलनेन एयरएक्सप्रेस्मेलस्य सेवागुणवत्तायां कार्यक्षमतायां च महती उन्नतिः अभवत्

विपण्यमागधायाः दृष्ट्या ई-वाणिज्यस्य प्रफुल्लितविकासेन उपभोक्तृणां शीघ्रं मालस्य प्राप्तेः अधिकाः अधिकाः च अपेक्षाः सन्ति । एतेन ग्राहकानाम् आवश्यकतानां पूर्तये एयरएक्स्प्रेस् इत्यस्य उपरि अधिकं अवलम्बनं कर्तुं कम्पनीः प्रेरिताः सन्ति तथा च तीव्रविपण्यस्पर्धायां विशिष्टाः भवेयुः ।

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चः परिचालनव्ययः महत्त्वपूर्णः बाधकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्थानकस्य उपयोगशुल्कं, श्रमव्ययः च सर्वे एयरएक्स्प्रेस् कम्पनीषु प्रचण्डं दबावं जनयन्ति । एतेषां आव्हानानां सामना कर्तुं कम्पनीभिः स्वस्य परिचालनप्रतिमानस्य निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकम् अस्ति ।

अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य दुर्दशां प्रति प्रत्यागत्य, एतत् किञ्चित्पर्यन्तं अमेरिकी-औद्योगिक-आधारस्य प्रतिभा-समूहस्य च समस्यां प्रतिबिम्बयति तस्य विपरीतम् एयरएक्स्प्रेस् क्षेत्रे प्रौद्योगिक्याः प्रतिभानां च माङ्गल्यं तथैव तात्कालिकम् अस्ति । उच्चगुणवत्तायुक्ताः पायलट्, अनुरक्षणकर्मचारिणः, रसदप्रबन्धकाः च एयरएक्सप्रेस्-व्यापारस्य सुचारुविकासं सुनिश्चित्य कुञ्जिकाः सन्ति ।

स्थूलदृष्ट्या विमानयानं समुद्रीयपरिवहनं च वैश्विक-आर्थिक-स्थित्या नीति-वातावरणेन च प्रभावितं भवति । अन्तर्राष्ट्रीयव्यापारघर्षणानां पर्यावरणसंरक्षणविनियमानाम् परिवर्तनस्य च परिवहन-उद्योगस्य विकासे गहनः प्रभावः भविष्यति ।

भविष्ये प्रौद्योगिक्याः अग्रे विकासेन, विपण्यमागधायां परिवर्तनेन च एयर एक्स्प्रेस् अन्यैः परिवहनविधैः सह निकटतरं एकीकरणं समन्वितं विकासं च प्राप्तुं शक्नोति इति अपेक्षा अस्ति बहुविधपरिवहनव्यवस्थां स्थापयित्वा वयं विविधपरिवहनविधिनां लाभं पूर्णं क्रीडां दातुं शक्नुमः, मालस्य कुशलपरिवहनं च प्राप्तुं शक्नुमः ।

संक्षेपेण परिवहन-उद्योगस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । महत्त्वपूर्णक्षेत्रेषु अन्यतमत्वेन एयर एक्स्प्रेस् परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं तथा च अर्थव्यवस्थायाः समाजस्य च विकासस्य उत्तमसेवायै नवीनतां विकसितुं च आवश्यकता वर्तते।