समाचारं
समाचारं
Home> Industry News> एयर एक्सप्रेस् मेल इत्यस्य पृष्ठतः व्यापारः सामाजिकगतिशीलता च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्सप्रेस् मेलस्य उदयः कोऽपि दुर्घटना नास्ति। एकतः ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन उपभोक्तृणां शीघ्र-प्रसवस्य अधिकाधिकाः अपेक्षाः सन्ति । ई-वाणिज्य-मञ्चैः "अगामिदिने वितरणम्" "एकदिने वितरणम्" इत्यादीनां सेवानां आरम्भः कृतः, एतासां प्रतिज्ञानां साकारीकरणाय एयर एक्स्प्रेस् इति कुञ्जी अभवत् अपरपक्षे उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति, तथा च द्रुतगतिना आपूर्तिशृङ्खलाप्रतिक्रियाक्षमता उद्यमानाम् विपण्यां विशिष्टतां प्राप्तुं महत्त्वपूर्णं कारकं जातम् एयर एक्स्प्रेस् इत्यनेन सुनिश्चितं कर्तुं शक्यते यत् कम्पनयः प्रमुखान् भागान्, कच्चामालम् इत्यादीन् समये एव प्राप्नुवन्ति, येन उत्पादनस्य निरन्तरता निर्वाहिता भवति, प्रतिस्पर्धायां च सुधारः भवति
सामाजिकदृष्ट्या एयर एक्स्प्रेस् इत्यनेन अपि बहवः प्रभावाः आगताः । एतत् रोजगारस्य अवसरानां वृद्धिं प्रवर्धयति, न केवलं रसदकम्पनीनां अन्तः बहूनां कार्याणां सृजति, यथा कूरियर, सॉर्टर्, ग्राहकसेवाकर्मचारिणः इत्यादयः, अपितु सम्बद्धानां उद्योगानां विकासं चालयति, यथा पैकेजिंग् सामग्रीनिर्माणं, परिवहनसाधनम् परिपालना इत्यादि । तस्मिन् एव काले एयरएक्स्प्रेस्-विकासेन आधारभूतसंरचनायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि, विमानस्थानकानाम् विस्तारं, उन्नयनं च प्रवर्धितम्, परिवहनजालस्य उन्नतिः च अभवत्
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासे अपि केचन आव्हानाः सन्ति । प्रथमं तु उच्चयानव्ययः एकः समस्या अस्ति यस्याः अवहेलना कर्तुं न शक्यते । विमानन-इन्धनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः च परिचालनव्ययस्य वृद्धिं करोति । द्वितीयं, एयरएक्स्प्रेस् इत्यस्य सुरक्षा अपि महत्त्वपूर्णः विचारः अस्ति । एक्स्प्रेस्-शिपमेण्ट्-वाहनस्य समये बहुभिः लिङ्क्-माध्यमेन गन्तुं आवश्यकं भवति, कस्मिन् अपि लिङ्क्-मध्ये यत्किमपि लोपं भवति तत् वस्तुनां हानिः वा क्षतिः वा भवितुम् अर्हति । तदतिरिक्तं पर्यावरणसंरक्षणस्य दाबः अपि क्रमेण वर्धमानः अस्ति । विमानयानेन उत्पादितस्य कार्बन उत्सर्जनस्य बृहत् परिमाणस्य पर्यावरणस्य उपरि निश्चितः प्रभावः अभवत्, येन उद्योगः हरिततरं, अधिकं स्थायिविकासप्रतिरूपं अन्वेष्टुं अपि प्रेरितवान्
एतेषां आव्हानानां सामना कर्तुं रसदकम्पनयः उपायानां श्रृङ्खलां कृतवन्तः । व्ययनियन्त्रणस्य दृष्ट्या मार्गनियोजनस्य अनुकूलनं कृत्वा मालभारस्य दरं वर्धयित्वा यूनिटपरिवहनव्ययस्य न्यूनीकरणं भवति । तस्मिन् एव काले वयं नूतनानां प्रौद्योगिकीनां निवेशं वर्धयिष्यामः, यथा परिचालनदक्षतां सुधारयितुम् रसदपूर्वसूचनायाः समयनिर्धारणाय च कृत्रिमबुद्धेः, बृहत्दत्तांशस्य च उपयोगः। सुरक्षायाः सुरक्षायाश्च दृष्ट्या वयं कर्मचारिणां प्रशिक्षणं सुदृढं कुर्मः, निगरानीयव्यवस्थां च सुदृढं कुर्मः येन द्रुतवस्तूनाम् सुरक्षितं परिवहनं सुनिश्चितं भवति। पर्यावरणसंरक्षणस्य दृष्ट्या वयं नूतनानां पर्यावरणसौहृदसामग्रीणां विकासं उपयोगं च कुर्मः तथा च विद्युत्विमान इत्यादीनां हरितपरिवहनसाधनानाम् प्रचारं कुर्मः।
भविष्यं दृष्ट्वा एयर एक्स्प्रेस् द्रुतविकासप्रवृत्तिं निरन्तरं निर्वाहयिष्यति। प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च एयर एक्स्प्रेस् सेवागुणवत्ता, परिवहनदक्षता, पर्यावरणसंरक्षणं च अधिकाधिकं सफलतां प्राप्तुं शक्नोति इति अपेक्षा अस्ति तस्मिन् एव काले उद्योगे प्रतिस्पर्धा अधिका तीव्रा भविष्यति, ग्राहकानाम् अधिकाधिकविविधानाम् आवश्यकतानां पूर्तये रसदकम्पनीनां सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते
संक्षेपेण आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्स्प्रेस्-विकासस्य अर्थव्यवस्थायाः समाजस्य च कृते महत् महत्त्वम् अस्ति । भविष्ये विकासे वयं वायु-एक्सप्रेस्-उद्योगः आव्हानानां निवारणस्य प्रक्रियायां निरन्तरं अग्रे गच्छन् द्रष्टुं प्रतीक्षामहे, जनानां जीवने आर्थिकविकासे च अधिकसुविधां योगदानं च आनयति |.