सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> उद्योगविकासे नवीनदृष्टिकोणाः सम्भाव्यसम्बन्धाः च

उद्योगविकासे नवीनदृष्टिकोणाः सम्भाव्यसम्बन्धाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगं उदाहरणरूपेण गृहीत्वा तस्य विकास-प्रवृत्तिः सर्वदा बहु ध्यानं आकर्षितवती अस्ति । वैश्वीकरणस्य त्वरिततायाः, ई-वाणिज्यस्य च प्रबलविकासेन सह रसदस्य कार्यक्षमता, समयसापेक्षता च अधिकाधिकं महत्त्वपूर्णा अभवत् रसदस्य अनेकशाखासु वायु-एक्सप्रेस्-सेवा द्रुतगतिना सुरक्षितानां च लक्षणानाम् कारणात् क्रमेण उद्योगे अग्रणी अभवत्

वायुद्रुतसेवानां उदयः कोऽपि दुर्घटना नास्ति। एकतः आधुनिकसमाजस्य जनानां मालस्य सूचनायाः च वितरणस्य वेगस्य अधिकाधिकाः आवश्यकताः सन्ति अपरतः विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः विमानयानस्य कृते सशक्ततरं तकनीकीसमर्थनं कृतवती, येन मालस्य सहस्राणि पर्वताः पारं गन्तुं शक्यते गन्तव्यं प्राप्तुं च पर्वताः।

परन्तु यदा वयं व्यापकं क्षेत्रं पश्यामः तदा वयं पश्यामः यत् वायुद्रुतसेवानां अन्येषां च असम्बद्धप्रतीतानां क्षेत्राणां मध्ये किञ्चित् सूक्ष्मः सहसम्बन्धः भवितुम् अर्हति यथा, अन्तर्राष्ट्रीयराजनैतिकक्षेत्रे देशानाम् आर्थिकसहकार्यं स्पर्धा च विमानयाननीतिविनियमानाम् प्रभावं कर्तुं शक्नोति, यस्य क्रमेण वायुद्रुतसेवासु परोक्षः प्रभावः भविष्यति

अन्यत् उदाहरणार्थं पर्यावरणसंरक्षणक्षेत्रे यथा यथा विश्वं जलवायुपरिवर्तनस्य विषये अधिकं ध्यानं ददाति तथा तथा विमानयानेन उत्पद्यमानस्य कार्बन उत्सर्जनस्य विषयः उष्णविषयः अभवत् विमानयानस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस् इत्यनेन सेवागुणवत्तां सुनिश्चित्य पर्यावरणस्य उपरि नकारात्मकप्रभावं कथं न्यूनीकर्तुं शक्यते इति आव्हानस्य सामना कर्तव्यः भवति

तदतिरिक्तं सांस्कृतिकविनिमयस्य दृष्ट्या वायु-एक्सप्रेस्-सेवाः अपि भिन्न-भिन्न-प्रदेशानां मध्ये सांस्कृतिक-उत्पादानाम् प्रसारं किञ्चित्पर्यन्तं प्रवर्धयन्ति पुस्तकानि, श्रव्य-दृश्य-उत्पादाः अन्ये सांस्कृतिक-उत्पादाः च एयर-एक्स्प्रेस्-माध्यमेन तीव्रगत्या प्रचलन्ति, येन जनानां आध्यात्मिकजीवनं समृद्धं भवति, सांस्कृतिक-आदान-प्रदानं, एकीकरणं च प्रवर्तते

सामान्यतया यद्यपि एयरएक्स्प्रेस् सेवा केवलं रसद-उद्योगे उपविभक्तं क्षेत्रं भवति तथापि तस्याः विकासः अनेकैः क्षेत्रैः सह सम्बद्धः अस्ति, परस्परं प्रभावितं च करोति एतेषां सम्बन्धानां गहनतया अवगमनेन एव वयं उद्योगविकासस्य प्रवृत्तिः अधिकतया ग्रहीतुं शक्नुमः, भविष्यस्य विकासाय च पूर्णतया सज्जाः भवितुम् अर्हति ।