सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> सूचीकृतविश्वविद्यालयकम्पनीषु एयर एक्स्प्रेस् तथा धोखाधड़ीयोः गुप्तसम्बन्धः

सूचीकृतविश्वविद्यालयकम्पनीषु एयर एक्स्प्रेस् तथा धोखाधड़ी इत्येतयोः गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचीकृतविश्वविद्यालयकम्पनीनां धोखाधड़ीव्यवहारेन विपण्यस्य निष्पक्षतायाः निवेशकानां विश्वासस्य च गम्भीररूपेण क्षतिः अभवत् । पेकिङ्ग् विश्वविद्यालयस्य संस्थापकः फुडान् फुहुआ, सिंघुआ यूनिग्रुप् इत्येतयोः कृते क्रमशः १० वर्षाणि यावत् धोखाधड़ी कृताः आश्चर्यजनकाः सन्ति, येन न केवलं निवेशकानां महती हानिः भवति, अपितु सम्पूर्णस्य विपण्यस्य पारिस्थितिकीयाः अपि क्षतिः भवति

परन्तु एयरएक्स्प्रेस् उद्योगः अपि अस्मिन् सन्दर्भे केषाञ्चन आव्हानानां परिवर्तनानां च सामनां कुर्वन् अस्ति । ई-वाणिज्यस्य तीव्रविकासेन सह वायुद्रुतमेलस्य माङ्गलिका महती वर्धिता, परन्तु तत्सहकालं परिवहनव्ययस्य वर्धनं, सेवागुणवत्ता च उन्नता इत्यादीनां दबावानां सामनां कुर्वन् अस्ति

एयर एक्सप्रेस् उद्योगस्य विकासाय कुशलं रसदजालं सटीकं परिचालनप्रबन्धनं च आवश्यकम् अस्ति । एक्स्प्रेस् मेल शीघ्रं सटीकतया च गन्तव्यस्थानं प्राप्तुं शक्नोति इति सुनिश्चित्य कम्पनीभ्यः प्रौद्योगिकी-नवीनीकरणे प्रक्रिया-अनुकूलने च बहु संसाधनं निवेशयितुं आवश्यकम् अस्ति परन्तु कार्यक्षमतायाः प्रभावशीलतायाश्च अनुसरणप्रक्रियायां काश्चन समस्याः अपि उत्पद्यन्ते, यथा केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं सेवागुणवत्तायाः उपेक्षां कुर्वन्ति, अथवा व्यावसायिकमात्रायाः अनुसरणं कर्तुं नियमानाम् उल्लङ्घनेन कार्यं कुर्वन्ति

अधिकस्थूलदृष्ट्या वायुएक्सप्रेस् उद्योगस्य सूचीकृतविश्वविद्यालयकम्पनीभिः धोखाधड़ीयाः घटनायाः च मध्ये केचन परोक्षसम्बन्धाः सन्ति विपण्यस्य अस्थिरता, विश्वासस्य अभावः च एयर एक्स्प्रेस् सहितानाम् विभिन्नानां उद्योगानां विकासं प्रभावितं करिष्यति। बाजारे निवेशकानां विश्वासस्य न्यूनतायाः कारणेन अस्थिरपूञ्जीप्रवाहः भवितुम् अर्हति, यत् क्रमेण एयरएक्स्प्रेस् कम्पनीनां वित्तपोषणविकासरणनीतिं प्रभावितं कर्तुं शक्नोति

तदतिरिक्तं समाजस्य अखण्डतायां मानदण्डेषु च बलं दत्तस्य प्रभावः एयरएक्स्प्रेस् उद्योगे अपि भविष्यति। यदि सम्पूर्णसमाजस्य नकली-सहिष्णुता न्यूना भवति तर्हि एयर-एक्सप्रेस्-कम्पनयः स्वस्य प्रतिष्ठां, विपण्यस्थानं च निर्वाहयितुम् स्वकार्यक्रमेषु कानून-विनियमानाम्, उद्योग-मान्यतानां च अनुपालने अधिकं ध्यानं दास्यन्ति |.

भविष्यस्य विकासे एयरएक्स्प्रेस् उद्योगस्य एतेभ्यः घटनाभ्यः पाठं ज्ञात्वा स्वस्य अखण्डतानिर्माणं मानकीकृतप्रबन्धनं च सुदृढं कर्तुं आवश्यकता वर्तते। तत्सह, विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै निरन्तरं नवीनतां कर्तुं सेवागुणवत्तां च सुधारयितुम् अपि आवश्यकम् अस्ति । एवं एव वयं अत्यन्तं प्रतिस्पर्धात्मके विपण्ये पदस्थानं प्राप्तुं शक्नुमः, आर्थिकविकासे च अधिकं योगदानं दातुं शक्नुमः।