सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> Qinghai Xunhua तथा विशेष परिवहन पद्धतियों के बीच संभावित संपर्क

Qinghai Xunhua तथा विशेष परिवहन पद्धतियों के बीच संभावित संपर्क


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं Xunhua County इत्यस्य स्थितिं पश्यामः । पत्रकारसम्मेलने सचिवस्य काओ लिआङ्गताई इत्यस्य भाषणेन स्थानीयविकासयोजना, प्रमुखदिशाश्च प्रदर्शिताः। क्सुनहुआ-मण्डले अद्वितीयाः भौगोलिकाः संसाधनाः च लाभाः सन्ति, औद्योगिकविकासे च विशालाः सम्भावनाः सन्ति । परन्तु एताः सम्भावनाः वास्तविकविकासपरिणामेषु परिणतुं कुशलं रसदं परिवहनं च महत्त्वपूर्णम् अस्ति ।

अतः, कीदृशः परिवहनविधिः तस्य सङ्गतिं कर्तुं शक्नोति ? अस्मिन् एकः विशेषः विधिः उल्लेखः करणीयः अस्ति - विमानयानम् । विमानयानं द्रुतं कार्यकुशलं च भवति, अल्पकाले एव मालं स्वगन्तव्यस्थानं प्रति प्रदातुं शक्नोति । अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकतायुक्तानां केषाञ्चन वस्तूनाम् कृते, यथा ताजाः उत्पादाः, उच्चमूल्याः इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, विमानयानं निःसंदेहं प्रथमः विकल्पः भवति

ताजानां उत्पादानाम् उदाहरणरूपेण गृहीत्वा यदि Xunhua County इत्यस्य विशेषकृषिपदार्थानाम् विमानपरिवहनद्वारा देशस्य सर्वेषु भागेषु अन्तर्राष्ट्रीयबाजारेषु अपि शीघ्रं परिवहनं कर्तुं शक्यते तर्हि एतत् न केवलं कृषिपदार्थानाम् अतिरिक्तमूल्यं वर्धयिष्यति, अपितु स्थानीयस्य विकासं अपि प्रवर्धयिष्यति कृषिं कृत्वा कृषकाणां आयं वर्धयति। तस्मिन् एव काले द्रुततरं रसदं परिवहनं च कृषिजन्यपदार्थानाम् ताजगीं गुणवत्तां च निर्वाहयितुं विपण्यप्रतिस्पर्धां वर्धयितुं च सहायकं भवति

उच्चमूल्यानां इलेक्ट्रॉनिक-उत्पादानाम् कृते कम्पनीयाः उत्पादनस्य विक्रयस्य च कृते समये वितरणं महत्त्वपूर्णम् अस्ति । विमानयानस्य माध्यमेन एतत् सुनिश्चितं कर्तुं शक्नोति यत् एते उत्पादाः शीघ्रं विपण्यां प्रवेशं कर्तुं शक्नुवन्ति, उपभोक्तृमागधां पूरयितुं शक्नुवन्ति, उद्यमानाम् कार्यक्षमतायाः विपण्यभागस्य च सुधारं कर्तुं शक्नुवन्ति

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, न्यूनवृद्धमूल्येन केषाञ्चन वस्तूनाम् कृते किफायती न भवितुम् अर्हति । तदतिरिक्तं विमानयानं मौसमादिभिः कारकैः अपि प्रभावितं भवति, तत्र किञ्चित् अनिश्चितता अपि भवति ।

परन्तु विमानयानस्य लाभं वयं उपेक्षितुं न शक्नुमः। Xunhua County इत्यस्य विकासप्रक्रियायां यदि विमानयानस्य तर्कसंगतरूपेण उपयोगं कृत्वा अन्यैः परिवहनविधैः सह संयोजयित्वा व्यापकं रसदव्यवस्थां निर्मातुं शक्यते तर्हि तत् स्थानीय अर्थव्यवस्थायाः विकासं उत्तमरीत्या प्रवर्धयितुं समर्थं भविष्यति।

यथा, प्रासंगिककम्पनीनां निवासार्थं आकर्षयितुं औद्योगिकसमुच्चयप्रभावं च निर्मातुं विमाननरसदनिकुञ्जं स्थापयितुं शक्यते । तत्सह, अधिकमार्गाणां परिवहनक्षमतासंसाधनानाञ्च प्रयत्नार्थं विमानसेवाभिः सह सहकार्यं सुदृढं करिष्यामः | तदतिरिक्तं रसदप्रक्रियाणां अनुकूलनं कृत्वा रसदसूचनाकरणस्य स्तरं सुधारयित्वा रसदव्ययस्य न्यूनीकरणं कर्तुं रसददक्षतायां च सुधारः कर्तुं शक्यते

संक्षेपेण, किङ्घाई-नगरस्य क्सुनहुआ-मण्डलस्य विकासः कुशल-रसद-परिवहन-सहितं निकटतया सम्बद्धः अस्ति, तथा च, विमानयानस्य, महत्त्वपूर्णपद्धत्या, विशाल-क्षमता, विकास-स्थानं च अस्ति केवलं एतत् पूर्णतया स्वीकृत्य तस्य उपयोगाय व्यावहारिकपरिहारं कृत्वा एव क्सुनहुआ-मण्डलस्य आर्थिकविकासः नूतनस्तरं प्रति प्रवर्तयितुं शक्यते