सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् इत्यस्य पृष्ठतः ऐतिहासिकं रहस्यम् : ज़ायोनिज्मस्य जापानस्य च जटिलभूमिकाः

एयर एक्स्प्रेस् इत्यस्य पृष्ठतः ऐतिहासिकं रहस्यम् : ज़ायोनिज्मस्य जापानस्य च जटिलभूमिकाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन जनानां जीवनं व्यापारसञ्चालनं च परिवर्तितम् अस्ति । अस्य कुशलयानवेगः विश्वस्य मालस्य अल्पकाले एव गन्तव्यस्थानं प्राप्तुं समर्थः भवति । परन्तु एतत् ऐतिहासिकघटनाभिः सह प्रत्यक्षतया सम्बद्धं न दृश्यते, परन्तु यदि भवान् अधिकस्थूलदृष्ट्या चिन्तयति तर्हि भवन्तः पश्यन्ति यत् केचन सूक्ष्मसम्बन्धाः सन्ति

द्वितीयविश्वयुद्धकाले अन्तर्राष्ट्रीयस्थितिः जटिला आसीत्, देशयोः सम्बन्धाः च चरैः परिपूर्णाः आसन् । जापानस्य व्यवहारः किञ्चित्पर्यन्तं तस्य कूटनीतिकरणनीत्याः जटिलतां अनिश्चिततां च प्रतिबिम्बयति । अद्यतनवैश्वीकरणस्य सन्दर्भे अस्याः जटिलस्थितेः व्यापारिकक्रियाकलापैः सह किञ्चित् साम्यम् अस्ति । एयरएक्स्प्रेस्-उद्योगस्य इव अस्य अपि विभिन्ननीति-विनियम-अन्तर्राष्ट्रीय-सम्बन्धेषु परिवर्तनस्य प्रतिक्रियायाः आवश्यकता वर्तते ।

यदि तस्मिन् वर्षे "पफरफिश योजना" "युन्नान् विशेषक्षेत्रयोजना" च कार्यान्विता स्यात् तर्हि चीनदेशे तस्य महत् प्रभावः भवितुम् अर्हति । अस्मिन् न केवलं प्रादेशिकसार्वभौमत्वं भवति, अपितु क्षेत्रस्य अर्थव्यवस्थायां, समाजे, संस्कृतिषु च गहनः प्रभावः भविष्यति । एयरएक्स्प्रेस् उद्योगस्य सदृशं गलतनिर्णयः अथवा अस्थिरबाह्यवातावरणं कम्पनीं विशालजोखिमानां, आव्हानानां च सामना कर्तुं शक्नोति ।

अन्यदृष्ट्या वायुएक्स्प्रेस् उद्योगस्य सफलतायाः लाभः अपि स्थिरस्य अन्तर्राष्ट्रीयवातावरणस्य सहकार्यस्य च भवति । देशान्तरेषु परस्परविश्वासः, मुक्तव्यापारनीतयः च तस्य विकासाय अनुकूलाः परिस्थितयः प्रददति । इतिहासे जापानस्य कार्याणि जर्मनी-देशेन सह तस्य गठबन्धनं नष्टवन्तः, अन्तर्राष्ट्रीयसम्बन्धेषु तनावः, अस्थिरता च उत्पन्नवती । एतेन स्मरणं भवति यत् कस्मिन् अपि क्षेत्रे अखण्डतां स्थिरसहकारसम्बन्धं च निर्वाहयितुं महत्त्वपूर्णम् अस्ति।

संक्षेपेण यद्यपि वायुव्यञ्जनानि ऐतिहासिकघटनानि च भिन्नक्षेत्रेषु सन्ति इति भासते तथापि गहनविश्लेषणद्वारा केषुचित् पक्षेषु तेषां तर्कः प्रेरणा च समाना इति ज्ञातुं शक्यते अद्यतनविकासाय सन्दर्भं दातुं इतिहासात् पाठाः ज्ञातव्याः।