समाचारं
समाचारं
Home> Industry News> अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य दृष्ट्या ट्रम्प-फेडरल्-रिजर्व-योः मध्ये क्रीडा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ट्रम्पस्य राजनैतिकमहत्वाकांक्षाः फेडरल् रिजर्वनीतिः च
ट्रम्पः तस्य शिबिरस्य च फेडरल् रिजर्व् इत्यस्य उपरि आक्रमणानि तेषां प्रबलराजनैतिकमहत्वाकांक्षां दर्शयन्ति। सः फेड्-सङ्घस्य मौद्रिकनीतौ हस्तक्षेपं कृत्वा स्वस्य राजनैतिकलक्ष्यं प्राप्तुं प्रयतितवान् । एतादृशः व्यवहारः फेडस्य दीर्घकालीनस्य स्वातन्त्र्यस्य सिद्धान्तस्य क्षतिं कर्तुं शक्नोति, वित्तीयविपण्येषु अस्थिरतां च प्रेरयितुं शक्नोति । वित्तीयबाजारेषु उतार-चढावः वैश्विक-अर्थव्यवस्थायां श्रृङ्खला-प्रतिक्रिया भविष्यति, यत्र अन्तर्राष्ट्रीयव्यापारः, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं च अस्ति ।2. अन्तर्राष्ट्रीय-आर्थिक-स्थितेः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य च सम्बन्धः
वैश्वीकरणस्य सन्दर्भे अन्तर्राष्ट्रीय-आर्थिक-स्थितौ परिवर्तनस्य प्रत्यक्षः प्रभावः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे भवति । यदा कस्यचित् देशस्य आर्थिकनीतिः प्रमुखसमायोजनं भवति, यथा ट्रम्पस्य फेडरल् रिजर्वस्य नीतेः सम्भाव्यविध्वंसः, तदा विनिमयदरेषु उतार-चढावः, व्यापारप्रतिमानयोः परिवर्तनम् इत्यादयः भविष्यन्ति विनिमयदरस्य अस्थिरतायाः कारणेन सीमापारव्यवहारव्ययस्य अनिश्चितता वर्धते, येन उद्यमानाम् आयातनिर्यातनिर्णयाः प्रभाविताः भविष्यन्ति अन्तर्राष्ट्रीयव्यापारे निर्भरस्य अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य कृते एतस्य अर्थः अस्ति यत् पैकेज्-मात्रायां परिवहनमार्गेषु च समायोजनं करणीयम् ।3. अन्तर्राष्ट्रीयव्यापारे फेडस्य नीतिसमायोजनस्य सम्भाव्यः प्रभावः
एकदा ट्रम्पः फेडस्य मौद्रिकनीतौ सफलतया हस्तक्षेपं करोति तदा व्याजदरेषु समायोजनं, धनप्रदायस्य परिवर्तनं च भवितुम् अर्हति । न्यूनव्याजदरस्य वातावरणं आर्थिकवृद्धिं प्रेरयितुं शक्नोति, परन्तु महङ्गानि अपि प्रेरयितुं शक्नोति । एतेन अन्तर्राष्ट्रीयव्यापारे वस्तूनाम् मूल्येषु, माङ्गलेषु च प्रभावः भविष्यति ।4. अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य अनिश्चिततायाः सामना कर्तुं रणनीतयः
ट्रम्पस्य नीतयः यत् अनिश्चिततां आनेतुं शक्नुवन्ति तस्य सम्मुखे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य लचील-प्रतिक्रिया-रणनीतयः विकसितुं आवश्यकता वर्तते |. एकतः विपण्यनिरीक्षणं विश्लेषणं च सुदृढं कर्तुं आर्थिकनीतिषु परिवर्तनस्य, व्यापारस्थितेः गतिशीलतायाः च सूचनां स्थापयितुं आवश्यकम् अस्ति अपरपक्षे परिचालनप्रबन्धनस्य अनुकूलनं, व्ययस्य न्यूनीकरणं, सेवागुणवत्तां कार्यक्षमतां च सुधारयितुम् आवश्यकम् अस्ति ।