सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> जीवनस्य कष्टानां आधुनिकसञ्चारविधिनां च संलयनम्

जीवनस्य दुःखस्य आधुनिकसञ्चारपद्धतीनां च संलयनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु यदा वयं गभीरं चिन्तयामः तदा आधुनिकसमाजस्य संचारमार्गेण सह सूक्ष्मः सम्बन्धः अस्ति इति ज्ञास्यामः । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य इव यद्यपि एतैः भावैः सह तस्य किमपि सम्बन्धः नास्ति इति भासते तथापि वस्तुतः जनानां मध्ये सम्बन्धं परस्परं साहाय्यं च किञ्चित्पर्यन्तं प्रतिबिम्बयति

अन्तर्राष्ट्रीय-द्रुत-वितरणं आधुनिक-रसदस्य महत्त्वपूर्ण-भागत्वेन, वस्तूनि विश्वे शीघ्रं गन्तुं शक्नुवन्ति । न केवलं मूर्तवस्तूनि प्रदाति, अपितु भावः, परिचर्या च अमूर्तरूपेण प्रसारयति । कल्पयतु यत् विदेशे भवतः ज्ञातयः मित्राणि च अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा भवतः गृहनगरात् उपहारं प्राप्नुवन्ति । अस्मिन् न केवलं वस्तुनः एव मूल्यं भवति, अपितु कालान्तरं व्याप्तं परिचर्या, आकांक्षा च भवति ।

जीवने यथा वेदना भवति तथा कदाचित् अस्माकं कृते एकं आउटलेट्, कस्यचित् श्रोतुं अवगन्तुं च आवश्यकम्। अन्तर्राष्ट्रीय द्रुतप्रसवः एकः आउटलेट् इव अस्ति यः अस्माकं हृदयं दूरं पारं कृत्वा येषां कृते वयं चिन्तयामः तेषां कृते गन्तुं शक्नोति। भवतु नाम सावधानीपूर्वकं सज्जीकृतं जन्मदिनस्य उपहारं, भवतु नाम मिसिवपत्रम्, ये सर्वे अन्तर्राष्ट्रीय-एक्सप्रेस्-प्रसवद्वारा उष्णतां प्रसारयन्ति।

तत्सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः सामाजिक-प्रगतिः, जनानां आवश्यकतासु परिवर्तनं च प्रतिबिम्बयति । पूर्वं यदा परिवहनस्य, संचारस्य च अविकसितत्वं भवति स्म तदा जनानां कृते दूरस्थबन्धुभिः सह निकटसम्पर्कः कठिनः आसीत् । अधुना प्रौद्योगिक्याः तीव्रविकासेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन विश्वं लघुतरं लघुतरं च जातम्, जनाः च समीपं समीपं गच्छन्ति च

यदा वयं जीवने दुःखस्य विषये वदामः तदा वयं प्रायः तान् कालान् चिन्तयामः यदा वयं एकान्ते तत् सहामः, अस्माकं विषये कोऽपि चिन्तां न करोति । परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अस्तित्वेन अस्मान् कठिनतायाः सम्मुखे अधिका आशा, समर्थनं च ददाति | यथा - यदा आपदा भवति तदा अन्तर्राष्ट्रीय-द्रुत-प्रसवः शीघ्रमेव प्रभावितक्षेत्रेषु राहतसामग्रीः प्रदातुं शक्नोति, येन संकटग्रस्तानां कृते जीवितस्य आशा, पुनर्निर्माणस्य शक्तिः च आनयति

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य कुशल-सञ्चालनं असंख्य-कर्मचारिणां परिश्रमात् अविभाज्यम् अस्ति । ते पर्दापृष्ठे शान्ततया कार्यं कुर्वन्ति यत् प्रत्येकं संकुलं सम्यक् गन्तव्यस्थानं प्राप्नोति इति सुनिश्चितं कुर्वन्ति। मौनसमर्पणस्य एषा भावना शिक्षकस्य ये तानस्य अन्येषां दुःखानां भागं ग्रहीतुं इच्छुकस्य मनोवृत्तेः सदृशी अस्ति । ते सर्वे स्वस्वरीत्या जगति उष्णतायाः आशायाः च स्पर्शं आनयन्ति।

सामान्यतया यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं केवलं रसद-उद्योगः इति भासते तथापि अस्माकं जीवने भावैः, दुःखैः च अविच्छिन्नरूपेण सम्बद्धः अस्ति । न केवलं वस्तुनां वितरकः, अपितु भावानाम् सेतुः अपि अस्ति, येन अस्मिन् जटिले जगति जनानां मध्ये परिचर्या, परस्परं साहाय्यं च अनुभवितुं शक्यते ।