समाचारं
समाचारं
Home> उद्योगसमाचारः> पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं चीन-फ्रेञ्च-ई-वाणिज्यस्य अन्तर्राष्ट्रीय-रसदस्य च नूतनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणस्य आर्थिकपरिदृश्ये अन्तर्राष्ट्रीयरसदस्य महत्त्वपूर्णा भूमिका अस्ति । न केवलं मालवाहनस्य साधनं, अपितु विभिन्नदेशानां प्रदेशानां च अर्थव्यवस्थां संयोजयति सेतुः अपि अस्ति । ई-वाणिज्यक्षेत्रे कुशलाः अन्तर्राष्ट्रीयरसदः उपभोक्तृभ्यः स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्तुं शक्नोति तथा च शॉपिङ्ग-अनुभवं सुधारयितुम् अर्हति ।
चीन-फ्रेञ्च-ई-वाणिज्यस्य उदाहरणरूपेण गृहीत्वा पेरिस-ओलम्पिक-क्रीडायाः वैश्विकं ध्यानं आकर्षितम्, फ्रांस-देशस्य विशेष-उत्पादानाम् प्रदर्शनार्थं मञ्चः अपि प्रदत्तः चीनदेशस्य उपभोक्तृणां फ्रांसदेशस्य फैशनं, सौन्दर्यं, खाद्यं इत्यादिषु उत्पादेषु प्रबलरुचिः विकसिता अस्ति । चीनीय-आधिकारिणः एतत् व्यापार-अवसरं तीक्ष्णतया गृहीतवन्तः, फ्रांस-देशस्य ई-वाणिज्य-विपण्ये च पदानि स्थापितवन्तः ।
परन्तु चीन-फ्रांस्-देशयोः मध्ये सुचारुव्यवहारं प्राप्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य अनेकाः आव्हानाः सन्ति । प्रथमः दूरकालान्तरस्य विषयः । चीन-फ्रांस्-देशयोः सहस्राणि माइल-दूरे अस्ति, तेषां कृते दीर्घकालं यावत् परिवहनसमयः आवश्यकः भवति, येन मालस्य ताजगीं, समयसापेक्षतां च अधिकानि आवश्यकतानि भवन्ति
द्वितीयं, सीमाशुल्कनीतिषु भेदाः सन्ति । विभिन्नेषु देशेषु सीमाशुल्कस्य आयातनिर्यातवस्तूनाम् भिन्नाः नियमाः मानकानि च सन्ति, येषां कृते ई-वाणिज्यकम्पनीभ्यः अनावश्यकविलम्बं हानिञ्च परिहरितुं पूर्णतया अवगन्तुं अनुपालनं च आवश्यकम् अस्ति
अपि च भाषा-सांस्कृतिकबाधाः उपेक्षितुं न शक्यन्ते । उत्पादविवरणस्य, ग्राहकसेवासञ्चारस्य इत्यादीनां दृष्ट्या यदि सूचनां सम्यक् अवगन्तुं प्रसारयितुं च न शक्यते तर्हि उपभोक्तृणां दुर्बोधता, असन्तुष्टिः च भवितुम् अर्हति
एतासां आव्हानानां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः सेवानां नवीनतां अनुकूलनं च निरन्तरं कुर्वन्ति । रसददक्षतां सुधारयितुम् उन्नतरसदप्रौद्योगिक्याः उपयोगं कुर्वन्तु, यथा बुद्धिमान् गोदामप्रबन्धनम्, स्वचालितक्रमणप्रणाली इत्यादीनां।
तस्मिन् एव काले वयं नीतिपरिवर्तनानां विषये अवगताः भवितुं विभिन्नेषु देशेषु सीमाशुल्कैः सह सहकार्यं संचारं च सुदृढं करिष्यामः तथा च मालस्य सुचारु सीमाशुल्कनिष्कासनं सुनिश्चितं करिष्यामः। तदतिरिक्तं सेवागुणवत्तां सुधारयितुम् बहुभाषिकग्राहकसेवाप्रतिभानां संवर्धनं कर्तुं अपि वयं ध्यानं दद्मः।
भविष्ये प्रौद्योगिक्याः उन्नतिः, विपण्यमागधा च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन अधिकं बुद्धिमान्, हरितं, व्यक्तिगतं च विकासं प्राप्तुं शक्यते इति अपेक्षा अस्ति उदाहरणार्थं, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं पर्यावरण-अनुकूल-सामग्रीणां उपयोगं प्रवर्धयितुं, उपभोक्तृ-प्राथमिकता-आधारित-अनुकूलित-एक्स्प्रेस्-वितरण-सेवाः प्रदातुं च बृहत्-आँकडानां कृत्रिम-बुद्धेः च उपयोगः भवति
संक्षेपेण वक्तुं शक्यते यत् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं चीन-फ्रांसीसी-ई-वाणिज्य-सहकार्यं केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासस्य सूक्ष्म-विश्वः एव अस्ति । वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयदक्षप्रसवः नूतनपरिवर्तनानां चुनौतीनां च अनुकूलतां निरन्तरं करिष्यति तथा च आर्थिकसमृद्धौ अधिकं योगदानं दास्यति।