सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अद्यतनस्य रसदविकासे अभिनवशक्तिः : अत्याधुनिकप्रौद्योगिक्याः अन्तर्राष्ट्रीयपरिवहनस्य च एकीकरणं द्रष्टुं आन्तरिकमङ्गोलियादेशं उदाहरणरूपेण गृहीत्वा

अद्यतनस्य रसदविकासे नवीनतायाः शक्तिः : अत्याधुनिकप्रौद्योगिक्याः अन्तर्राष्ट्रीयपरिवहनस्य च एकीकरणं द्रष्टुं आन्तरिकमङ्गोलियादेशं उदाहरणरूपेण गृहीत्वा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, कम्प्यूटिंगशक्तिजालस्य विकासेन अन्तर्राष्ट्रीयपरिवहनार्थं अधिकशक्तिशालिनः आँकडाप्रक्रियाकरणविश्लेषणक्षमता प्रदत्ता भवति । कुशलगणनासंसाधनानाम् माध्यमेन रसदपरिवहनमार्गानां अनुकूलनं, मालवाहनपरिवहनस्य स्थितिः वास्तविकसमयनिरीक्षणं, पूर्वानुमानमागधस्य सटीकविश्लेषणं च साकारं कर्तुं शक्यते एतेन अन्तर्राष्ट्रीय-द्रुत-वितरणं गन्तव्यस्थानेषु माल-वस्तूनि अधिकशीघ्रतया सटीकतया च वितरितुं समर्थं भवति, येन सेवा-गुणवत्तायां ग्राहकसन्तुष्टौ च सुधारः भवति

द्वितीयं, अन्तर्राष्ट्रीययानव्यवस्थायां कृत्रिमबुद्धेः प्रयोगः अधिकाधिकं व्यापकः भवति । यथा, स्मार्ट गोदामप्रणाल्याः स्वयमेव मालस्य पहिचानं क्रमणं च कर्तुं शक्यते, येन रसददक्षतायां महती उन्नतिः भवति । परिवहनप्रक्रियायां यातायातस्य स्थितिः, मौसमपरिवर्तनं च पूर्वानुमानं कर्तुं, विलम्बं परिहरितुं परिवहनमार्गान् पूर्वमेव समायोजयितुं च बुद्धिमान् एल्गोरिदम् उपयुज्यते तत्सह, कृत्रिमबुद्धिः बुद्धिमान् ग्राहकसेवाम् अपि साक्षात्कर्तुं शक्नोति, ग्राहकजिज्ञासां शिकायतां च समये सम्पादयितुं शक्नोति, ग्राहकानाम् अनुभवं च सुधारयितुं शक्नोति।

5G-A प्रौद्योगिक्याः उद्भवेन अन्तर्राष्ट्रीयपरिवहनार्थं न्यूनविलम्बता, अधिकविश्वसनीयता च संचारसमर्थनं भवति । मालवाहकनिरीक्षणस्य दृष्ट्या इदं अधिकं सटीकं स्थितिनिर्धारणं अधिकं वास्तविकसमयदत्तांशसञ्चारं च प्राप्तुं शक्नोति, येन ग्राहकाः कदापि मालस्य स्थानं स्थितिं च ज्ञातुं शक्नुवन्ति तदतिरिक्तं 5G-A रसदव्यवस्थायां परिवहने च चालकरहितवाहनानां अनुप्रयोगं प्रवर्धयति, परिवहनसुरक्षायां कार्यक्षमतायां च सुधारं करोति ।

आन्तरिकमङ्गोलियादेशस्य कृते एतेषां अत्याधुनिकप्रौद्योगिकीनां प्रयोगेन तस्य रसदविकासाय नूतनाः अवसराः प्राप्ताः । चीनदेशे महत्त्वपूर्ण ऊर्जा-संसाधन-आधारत्वेन आन्तरिक-मङ्गोलिया-देशस्य रसद-आवश्यकता वर्धमाना अस्ति । नवीनप्रौद्योगिकीनां सक्रियरूपेण परिचयं कृत्वा प्रयोगं कृत्वा आन्तरिकमङ्गोलियादेशस्य रसद-उद्योगः तीव्रगत्या विकसितः अस्ति, अन्तर्राष्ट्रीयपरिवहनेन सह अधिकं निकटतया सम्बद्धः च अभवत्

एकतः आन्तरिकमङ्गोलियादेशस्य कम्प्यूटिंगजालनिर्माणं अन्तर्राष्ट्रीयपरिवहनकम्पनीनां कृते शक्तिशालीं आँकडासमर्थनं सेवां च प्रदाति । घरेलुविदेशीय-उद्यमैः सह सहकार्यस्य माध्यमेन वयं संयुक्तरूपेण रसद-बृहत्-आँकडा-मञ्चं निर्मामः, सूचना-साझेदारी-सहकारि-विकासं च प्राप्नुमः |. अपरपक्षे कृत्रिमबुद्धेः 5G-A प्रौद्योगिक्याः च प्रयोगेन आन्तरिकमङ्गोलियादेशे रसदकम्पनीनां प्रतिस्पर्धायां सुधारः अभवत् तथा च अन्तर्राष्ट्रीयपरिवहनव्यापारस्य अधिकं आकर्षणं जातम्

परन्तु अन्तर्राष्ट्रीययानेन सह प्रौद्योगिक्याः एकीकरणस्य प्रक्रियायां केचन आव्हानाः अपि सन्ति । प्रौद्योगिक्याः अनुप्रयोगाय बहु पूंजीनिवेशस्य प्रतिभासमर्थनस्य च आवश्यकता भवति, केचन लघुमध्यम-उद्यमाः व्यय-दबावस्य सामनां कर्तुं शक्नुवन्ति । तत्सह, प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणेन उद्यमानाम् अपि निरन्तरं शिक्षितुं अनुकूलनं च आवश्यकं भवति, अन्यथा ते विपणेन समाप्ताः भवितुम् अर्हन्ति तदतिरिक्तं आँकडासुरक्षा गोपनीयतासंरक्षणं च एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते प्रौद्योगिक्याः अनुप्रयोगस्य समये मालस्य ग्राहकसूचनायाश्च सुरक्षा सुनिश्चिता भवितुमर्हति।

एतासां आव्हानानां निवारणाय सर्वकाराणां व्यवसायानां च मिलित्वा कार्यं कर्तव्यम्। सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं, वित्तीयसमर्थनं करप्रोत्साहनं च दातुं शक्नोति, उद्यमानाम् प्रौद्योगिकीनवाचारं अनुप्रयोगं च कर्तुं प्रोत्साहयितुं च शक्नोति। तस्मिन् एव काले अस्माभिः प्रतिभाप्रशिक्षणं परिचयं च सुदृढं कर्तव्यं, उद्योग-विश्वविद्यालय-संशोधनसहकार्यतन्त्रं स्थापयितव्यं, उद्यमानाम् प्रौद्योगिकीस्तरं च सुदृढं कर्तव्यम् |. उद्यमानाम् स्वकीयानां नवीनताक्षमतानां सुदृढीकरणं, स्वस्य विकासाय उपयुक्तानां प्रौद्योगिकी-अनुप्रयोग-प्रतिमानानाम् सक्रियरूपेण अन्वेषणं, परिचालन-दक्षतायां प्रबन्धन-स्तरस्य च सुधारः करणीयः

भविष्यं दृष्ट्वा प्रौद्योगिक्याः निरन्तर-उन्नति-प्रयोगस्य गहनतायाः च कारणेन अन्तर्राष्ट्रीय-यानं अधिकं बुद्धिमान्, कुशलं, हरितं च भविष्यति |. नवीनप्रौद्योगिकीनां एकीकरणेन रसद-उद्योगे अधिकानि नवीनतानि, सफलता च आनयिष्यति, वैश्विक-अर्थव्यवस्थायाः विकासाय च सशक्तं समर्थनं प्राप्स्यति |.