समाचारं
समाचारं
Home> Industry News> अमेरिकी-जहाजनिर्माण-उद्योगस्य दुर्दशायाः वैश्विक-रसद-उद्योगस्य च अप्रत्यक्षः सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, जहाजनिर्माण-उद्योगस्य दुःखानि अमेरिकी-निर्माण-क्षेत्रे केचन आव्हानानि प्रतिबिम्बयन्ति । विनिर्माण-उद्योगस्य समग्र-स्थितिः रसद-अन्तर्गत-संरचनायाः निर्माणं विकासं च प्रभावितं करिष्यति । यदा जहाजनिर्माण-उद्योगः विविधैः समस्याभिः बाधितः भवति तदा तत्सम्बद्धाः आपूर्तिशृङ्खलाः अपि प्रभाविताः भविष्यन्ति । रसद-उद्योगः कुशल-परिवहन-उपकरणानाम्, ध्वनि-अन्तर्गत-संरचनायाः च उपरि निर्भरः अस्ति
द्वितीयं, आर्थिकदृष्ट्या अमेरिकी-जहाजनिर्माण-उद्योगस्य दुर्दशा आर्थिकशृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति । एतेन सम्बन्धित-उद्योगेषु निवेशस्य न्यूनता, कार्य-अवकाशानां च हानिः भवितुम् अर्हति, येन समग्र-अर्थव्यवस्थायाः जीवनशक्तिः प्रभाविता भवितुम् अर्हति आर्थिक उतार-चढावः अन्तर्राष्ट्रीयव्यापारे प्रभावं जनयिष्यति, अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण, तदनुसारं तस्य व्यापारस्य परिमाणं परिचालनव्ययः च परिवर्तते।
अपि च प्रौद्योगिकी नवीनतायाः दृष्टिकोणं विचारयन्तु। जहाजनिर्माण-उद्योगस्य विकासः प्रायः नूतनानां प्रौद्योगिकी-अनुप्रयोगैः, सफलताभिः च सह भवति, एताः प्रौद्योगिकयः च रसद-उद्योगे किञ्चित्पर्यन्तं विकीर्णाः भवितुम् अर्हन्ति उदाहरणार्थं, अधिक उन्नताः जहाजनिर्माणसंकल्पनाः सामग्रीश्च द्रुतवितरणजहाजानां सुधारणाय सन्दर्भं प्रदातुं शक्नुवन्ति, परिवहनदक्षतायां सुरक्षायां च सुधारं कुर्वन्ति परन्तु अधुना अमेरिकी-जहाजनिर्माण-उद्योगः कष्टानां सामनां कुर्वन् अस्ति, प्रौद्योगिकी-नवीनीकरणस्य गतिः च मन्दतां प्राप्तवती, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे सकारात्मकः प्रभावः भवितुम् अर्हति इति प्रौद्योगिक्याः प्रसारः अपि परोक्षरूपेण मन्दः अभवत्
तदतिरिक्तं नीतिस्तरात् विश्लेषणं कुर्वन्तु। जहाजनिर्माण-उद्योगे सर्वकारीयसमर्थनम् अथवा नीतिसमायोजनेन अन्येषु उद्योगेषु प्रदर्शनप्रभावः भवितुम् अर्हति । यदि सर्वकारः जहाजनिर्माण-उद्योगाय स्वस्य समर्थनं वर्धयति तर्हि आर्थिकविकासे विविध-उद्योगानाम् संतुलनं समन्वयं च सुनिश्चित्य रसद-उद्योग-नीतीनां पुनः परीक्षणं समायोजनं च प्रवर्तयितुं शक्नोति
अन्ते वैश्विकविपण्यप्रतिस्पर्धायाः दृष्ट्या आरभत। अमेरिकी-जहाजनिर्माण-उद्योगस्य पश्चात्तापः वैश्विक-नौका-विपणनस्य प्रतिमानं परिवर्तयितुं शक्नोति । अन्येषु देशेषु जहाजनिर्माणउद्योगाः विपण्यभागस्य विस्तारस्य अवसरं गृह्णन्ति, येन अन्तर्राष्ट्रीयनौकायानमार्गाः परिवहनव्ययः च प्रभाविताः भवन्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य कृते यः जहाज-यान-विषये अवलम्बते, अस्य अर्थः अस्ति यत् नूतन-विपण्य-परिवर्तनानां अनुकूलतायै परिवहन-मार्गाणां, व्यय-लेखाशास्त्रस्य च पुनः योजनां कर्तुं आवश्यकम् अस्ति
सारांशतः, यद्यपि अमेरिकीजहाजनिर्माण-उद्योगस्य दुर्दशा विशिष्टक्षेत्रेषु एव सीमितं दृश्यते तथापि वैश्वीकरणीय-आर्थिक-व्यवस्थायां अन्तर्राष्ट्रीय-एक्स्प्रेस्-उद्योगे विभिन्नैः परोक्ष-मार्गैः तस्य प्रभावः अभवत् यस्य अवहेलना कर्तुं न शक्यते