सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अन्तर्राष्ट्रीयकार्याणां रसद-उद्योगस्य च गुप्तं परस्परं गूंथनं

अन्तर्राष्ट्रीयकार्याणां रसद-उद्योगस्य च गुप्तं च्छेदः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विदेशमन्त्रालयेन युक्रेनदेशस्य सैनिकानाम् रूसीक्षेत्रे प्रवेशस्य विषये स्वस्य मनोवृत्तिः प्रकटिता, येन संकटस्य राजनैतिकसमाधानस्य सक्रियरूपेण प्रचारार्थं अस्माकं देशस्य उत्तरदायित्वं प्रदर्शितम्। अमेरिकादेशः दावान् अकरोत् यत् सः युक्रेन-सेनायाः आक्रामकयोजनां पूर्वमेव न जानाति, यत् अन्तर्राष्ट्रीयराजनैतिकक्षेत्रस्य अनिश्चिततां प्रतिबिम्बयति

परन्तु अयं दूरस्थः प्रतीयमानः अन्तर्राष्ट्रीयः कार्यक्रमः अस्माकं दैनन्दिनजीवने रसद-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति, विशेषतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन सह |. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः स्थिर-अन्तर्राष्ट्रीय-सहकार्यस्य, सुचारु-व्यापार-मार्गेषु च निर्भरः अस्ति । एकदा अन्तर्राष्ट्रीयस्थितिः अशांततां प्राप्नोति, यथा सैन्यसङ्घर्षाः, राजनैतिकतनावाः इत्यादयः, तदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे प्रत्यक्षः परोक्षः वा प्रभावः भविष्यति

व्यापारबाधानां वृद्ध्या सीमापारं द्रुतवितरणस्य व्ययस्य वृद्धिः भवितुम् अर्हति । यथा, केचन देशाः विशिष्टवस्तूनाम् उपरि शुल्कं वर्धयितुं वा आयातनिर्यातप्रतिबन्धं कठिनं कर्तुं वा शक्नुवन्ति, येन द्रुतकम्पनीभ्यः सीमाशुल्कनिकासीप्रक्रियासु अधिकं समयं संसाधनं च व्ययितुं आवश्यकं भविष्यति, तस्मात् परिचालनव्ययः वर्धते वर्धमानः व्ययः अन्ते उपभोक्तृभ्यः प्रसारितः भवितुम् अर्हति, येन द्रुतवितरणशुल्कं अधिकं भवति ।

अन्तर्राष्ट्रीयसङ्घर्षाः परिवहनमार्गस्य चयनं अपि प्रभावितं कर्तुं शक्नुवन्ति । युद्धस्य वा तनावस्य वा कारणेन केचन क्षेत्राणि असुरक्षितानि वा दुर्गमाः वा अभवन्, द्रुतवितरणकम्पनीभ्यः परिवहनमार्गस्य पुनः योजना कर्तव्या भवति, येन द्रुतवितरणसमयस्य विस्तारः भवति, सेवादक्षता च न्यूनीभवति

राजनैतिकसम्बन्धेषु परिवर्तनस्य प्रभावः अन्तर्राष्ट्रीयद्रुतवितरणे अपि भविष्यति। मित्रराष्ट्राणि द्रुत सीमाशुल्कनिष्कासनप्रक्रियाः सरलीकरोति, अधिकसुविधां च प्रदातुं शक्नुवन्ति, यदा तु तनावपूर्णसम्बन्धयुक्ताः देशाः अधिकानि बाधानि स्थापयन्ति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य अपि अन्तर्राष्ट्रीय-स्थितौ निश्चितः प्रतिकूलः प्रभावः भविष्यति । कुशलाः सुलभाः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणसेवाः अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं देशानाम् आर्थिकसम्बन्धं सुदृढं कर्तुं च सहायकाः भवन्ति । निकट आर्थिकसम्बन्धाः किञ्चित्पर्यन्तं राजनैतिकतनावानां निवारणं कर्तुं शक्नुवन्ति, शान्तिं सहकार्यं च प्रवर्धयितुं शक्नुवन्ति ।

संक्षेपेण, यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं केवलं रसद-क्षेत्रे एकः कडिः एव प्रतीयते तथापि अन्तर्राष्ट्रीय-स्थितौ परिवर्तनेन सह तस्य निकटतया सम्बन्धः अस्ति, परस्परं संवादं करोति, अस्माकं विश्वस्य संयुक्तरूपेण आकारं च ददाति |.