सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीन-उत्तरकोरिया-रूस-सम्बन्धानां अन्तर्राष्ट्रीयरसदस्य च सम्भाव्यसम्बन्धः

चीन-उत्तरकोरिया-रूस-सम्बन्धानां अन्तर्राष्ट्रीय-रसदस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य पृष्ठतः अन्तर्राष्ट्रीयरसदक्षेत्रम् अपि किञ्चित्पर्यन्तं प्रभावितम् अस्ति । अन्तर्राष्ट्रीयरसद-उद्योगः वैश्विकव्यापारे प्रमुखा भूमिकां निर्वहति, यत्र मालवाहनपरिवहनं, गोदामीकरणं, वितरणं, अन्ये च लिङ्काः सन्ति । चीन-उत्तरकोरिया-रूसयोः मध्ये व्यापारविनिमयः कुशल-अन्तर्राष्ट्रीय-रसद-समर्थनात् अविभाज्यः अस्ति । रसदकम्पनीनां जटिला अन्तर्राष्ट्रीयस्थितेः सामना करणीयः, मालस्य सुचारुपरिवहनं च सुनिश्चितं कर्तव्यम् । यथा, परिवहनमार्गस्य चयनं कुर्वन् अन्तर्राष्ट्रीयसम्बन्धेषु उतार-चढावस्य कारणेन परिवहनस्य व्यत्ययस्य परिहाराय राजनैतिककारकाणां प्रभावस्य विचारः आवश्यकः तत्सह अन्तर्राष्ट्रीयरसदस्य विकासः अपि प्रौद्योगिकीनवाचारेन चालितः अस्ति । ई-वाणिज्यस्य तीव्रविकासेन सीमापारं ई-वाणिज्य-रसदस्य माङ्गल्यं निरन्तरं वर्धते । उन्नत-रसद-प्रौद्योगिकीभिः, यथा बुद्धिमान् गोदाम-प्रणाली, स्वचालित-क्रमण-उपकरणं च, रसद-दक्षतायां, सेवा-गुणवत्तायां च सुधारं कृतवन्तः परन्तु चीनदेशे, उत्तरकोरियादेशे, रूसदेशे च आधारभूतसंरचनानिर्माणस्तरस्य भेदस्य कारणात् अद्यापि रसदप्रौद्योगिक्याः अनुप्रयोगे किञ्चित् असन्तुलनं वर्तते तदतिरिक्तं नीतीनां नियमानाञ्च अन्तर्राष्ट्रीयरसद-उद्योगे अपि महत्त्वपूर्णः प्रभावः भवति । विभिन्नेषु देशेषु क्षेत्रेषु च व्यापारनीतयः, करनीतिः इत्यादयः रसदव्ययस्य परिचालनप्रतिमानस्य च प्रत्यक्षं प्रभावं करिष्यन्ति । चीन-उत्तरकोरिया-रूस-सम्बन्धानां सन्दर्भे प्रासंगिकनीतिषु समायोजनस्य प्रभावः रसदकम्पनीनां व्यावसायिकरणनीतिषु भवितुम् अर्हति रसदकम्पनीनां नीतिपरिवर्तनेषु निकटतया ध्यानं दत्त्वा स्वव्यापारविन्यासस्य समये समायोजनं करणीयम्। संक्षेपेण चीन-उत्तरकोरिया-रूस-सम्बन्धेषु विकासः परिवर्तनं च आव्हानं जनयति, अन्तर्राष्ट्रीय-रसद-उद्योगाय अपि अवसरान् आनयत् |. रसदकम्पनयः सक्रियरूपेण प्रतिक्रियां दद्युः, स्थायिविकासं प्राप्तुं च सहकार्यं सुदृढं कुर्वन्तु।