सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अलेक्जेण्डर महानस्य यात्रा आधुनिकरसदस्य गुप्तप्रतिध्वनिः च

अलेक्जेण्डर् द ग्रेट्’स् जर्नी एण्ड् द हिडेन् इकोस् आफ् मॉडर्न लॉजिस्टिक्स्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु आधुनिकसमाजस्य यद्यपि युद्धक्षेत्रं नास्ति तथापि "अदृश्यसेना" इव अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं विश्वस्य सर्वान् भागान् कुशल-सुलभ-सेवाभिः सह सम्बध्दयति ।

यथा अलेक्जेण्डर् महान् सैन्यविजयद्वारा प्रदेशान् उद्घाटितवान् तथा अन्तर्राष्ट्रीयद्रुतवितरणं रसदजालद्वारा भौगोलिकप्रतिबन्धान् भङ्गयति मालवस्तूनाम् सूचनानां च द्रुतप्रसारणं साक्षात्कृत्य अल्पकालेन एकस्मात् देशात् अन्यस्मिन् देशे वस्तूनि परिवहनं कर्तुं शक्नोति ।

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विकासः उन्नत-तकनीकी-समर्थनात् अविभाज्यः अस्ति । उपग्रहस्थाननिर्धारणप्रणाली, स्वचालितक्रमणसाधनम् इत्यादयः पार्सलप्रक्रियाकरणं अधिकं सटीकं द्रुतं च कुर्वन्ति । एतत् यथा अलेक्जेण्डर् महान् विजयं प्राप्तुं परिष्कृतशस्त्राणि उत्तमयुक्तीनि च अवलम्बते ।

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि अनेकानां आव्हानानां सम्मुखीभवति । यथा सीमाशुल्कनीतिषु परिवर्तनं, परिवहनकाले अप्रत्याशितकारकाः इत्यादयः । परन्तु यथा अलेक्जेण्डर् महान् स्वयात्रायां बहवः कष्टानि अतिक्रान्तवान्, तथैव अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः विविध-आव्हानानां सामना कर्तुं निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति |.

संक्षेपेण यद्यपि आधुनिक-अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगात् अलेक्जेण्डर-महानस्य युगं दूरम् अस्ति तथापि अग्रणीत्वस्य, संयोजनस्य, कठिनतानां निवारणस्य च दृष्ट्या केचन सूक्ष्मसादृश्याः सन्ति