सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> फेडरल् रिजर्वस्य कार्याणां आधुनिकरसदस्य परिवहनस्य च मध्ये ट्रम्पशिबिरस्य सम्भाव्यः सम्बन्धः

फेडस्य कार्याणां आधुनिकरसदव्यवस्थायाः परिवहनस्य च सम्भाव्यसम्बन्धस्य विषये ट्रम्पशिबिरस्य प्रतिक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं ट्रम्पशिबिरेन कृतानि उपायानि पश्यामः। ट्रम्पस्य तस्य उप-वैन्सस्य च फेडस्य व्याजदरनीत्यां हस्तक्षेपस्य अभिप्रायः तेषां प्रबलराजनैतिकमहत्वाकांक्षां दर्शयति । यदि एषः व्यवहारः साक्षात्कृतः भवति तर्हि अमेरिकादेशस्य वित्तीयविपण्येषु विश्वे अपि महत् प्रभावं जनयितुं शक्नोति, येन मुद्रायाः स्थिरता, तरलता च प्रभाविता भवति

आधुनिकं रसदं परिवहनं च विशेषतः विमानयानं मालवाहनं च वित्तीयविपण्यस्य स्थिरतायाः मुद्रावातावरणस्य च विषये अतीव संवेदनशीलाः सन्ति स्थिरं मुद्रावातावरणं परिवहनव्ययस्य पूर्वानुमानं निर्वाहयितुं साहाय्यं करोति तथा च मार्गनियोजनं परिचालनं च सुनिश्चितं करोति । एकदा मुद्रायाः उतार-चढावः भवति, यथा विनिमयदरेषु महत्त्वपूर्णः परिवर्तनः, तदा विमानयानमालवाहनस्य व्ययलेखनं प्रत्यक्षतया प्रभावितं करिष्यति यथा, ईंधनस्य मूल्यं प्रायः अमेरिकी-डॉलरेषु भवति, मुद्रायाः उतार-चढावः च इन्धनव्ययस्य विषये अनिश्चिततां वर्धयितुं शक्नोति ।

तदतिरिक्तं ट्रम्पशिबिरस्य कार्याणि अन्तर्राष्ट्रीयव्यापारप्रतिमानं परोक्षरूपेण अपि प्रभावितं कर्तुं शक्नुवन्ति। व्यापारनीतिषु समायोजनं, शुल्कपरिवर्तनम् इत्यादिभिः देशान्तरव्यापारस्य प्रवाहः, परिमाणं च परिवर्तयितुं शक्यते । विमानमालवाहनस्य कृते परिवहनमार्गस्य, मालप्रकारस्य च पुनर्नियोजनम् इति अस्य अर्थः । यथा, केचन मूलतः लोकप्रियाः व्यापारमार्गाः वर्धितानां व्यापारबाधानां कारणेन परिवहनस्य माङ्गं न्यूनीकर्तुं शक्नुवन्ति, यदा तु नूतनव्यापारसहकार्यं नूतनपरिवहनमार्गाणां जन्म दातुं शक्नोति

अपि च स्थूल-आर्थिकदृष्ट्या । वित्तीयविपण्येषु अस्थिरतायाः कारणेन आर्थिकवृद्धौ मन्दता अथवा मन्दता अपि भवितुम् अर्हति, येन उपभोक्तृमागधा प्रत्यक्षतया प्रभाविता भविष्यति । उपभोक्तृक्रयशक्तेः न्यूनतायाः कारणेन परिवहनस्य मालस्य मात्रायां न्यूनता भवितुम् अर्हति, विशेषतः उच्चमूल्यं, समयसंवेदनशीलं वायुपरिवहनमालस्य कृते तस्मिन् एव काले आर्थिक-अस्थिरतायाः कालखण्डे कम्पनयः व्ययस्य नियन्त्रणे अधिकं सावधानाः भविष्यन्ति तथा च तुल्यकालिकरूपेण उच्चव्यययुक्तस्य परिवहनस्य वायुमालवाहनस्य उपरि तेषां निर्भरतां न्यूनीकर्तुं शक्नुवन्ति

संक्षेपेण वक्तुं शक्यते यत् ट्रम्प-शिबिरस्य फेडरल् रिजर्व्-मध्ये हस्तक्षेपस्य अभिप्रायः राजनैतिक-वित्तीय-क्षेत्रेषु एव सीमितः इव दृश्यते, परन्तु तस्य सम्भाव्यः प्रभावः तरङ्गवत् प्रसृतः अस्ति, तस्य विमानयान-माल-उद्योगेन सह सम्बन्धः अस्ति यस्य अवहेलना कर्तुं न शक्यते |.