सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुपरिवहनं मालवाहनं च नवयुगे रसदस्य अग्रणीः

विमानपरिवहनमालवाहनम् : नूतनयुगे रसदस्य अग्रणीः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानमालवाहनस्य लाभाः महत्त्वपूर्णाः सन्ति । अस्य उच्चवेगस्य, कार्यक्षमतायाः च लक्षणं भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता वर्तते, यथा ताजाः उत्पादाः, इलेक्ट्रॉनिक-उत्पादाः इत्यादयः, तेषां कृते विमानयानं निःसंदेहं प्रथमः विकल्पः भवति एतेन न केवलं उपभोक्तृणां शीघ्रं मालस्य आवश्यकताः पूर्यन्ते, अपितु कम्पनीभ्यः विपण्यस्पर्धायां शिरःप्रारम्भः अपि भवति ।

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चयानव्ययः एकः समस्या अस्ति यस्याः अवहेलना कर्तुं न शक्यते । अन्येषां परिवहनविधानानां तुलने विमानयानं महत्तरं भवति, येन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् व्ययस्य दबावः वर्धयितुं शक्यते । तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु स्थानं कठिनं भवितुम् अर्हति, येन मालस्य समये परिवहनं प्रभावितं भवति ।

एतासां आव्हानानां निवारणाय उद्योगेन उपायानां श्रृङ्खला कृता अस्ति । एकतः विमानसेवाः मार्गजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च परिचालनव्ययस्य न्यूनीकरणाय विमानस्य उपयोगे सुधारं कुर्वन्ति । अपरपक्षे रसदकम्पनयः संसाधनानाम् एकीकरणं बहुविधपरिवहनं च स्वीकुर्वन्ति येन विमानयानस्य अन्यपरिवहनविधिभिः सह संयोजनं कृत्वा पूरकलाभान् प्राप्तुं शक्यते

अधिकस्थूलदृष्ट्या विमानपरिवहनमालवाहनस्य विकासस्य अपि राष्ट्रिया अर्थव्यवस्थायाः महत्त्वम् अस्ति । अन्तर्राष्ट्रीयव्यापारविनिमयं सुदृढं कर्तुं, औद्योगिक-उन्नयनं प्रवर्धयितुं, द्रुत-आर्थिक-विकासस्य प्रवर्धनं च कर्तुं साहाय्यं करोति । तत्सह विमानयानस्य मालवाहनस्य च विकासेन विमाननिर्माणं, विमानस्थानकनिर्माणं, रसदवितरणम् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत्, येन बहूनां रोजगारस्य अवसराः सृज्यन्ते

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च विमानयानस्य मालवाहनस्य च व्यापकविकासक्षेत्रस्य आरम्भः भविष्यति इति अपेक्षा अस्ति यथा, ड्रोन्-प्रौद्योगिक्याः प्रयोगेन विमानयानस्य संचालनविधिः परिवर्तयितुं शक्यते, परिवहनस्य कार्यक्षमतायाः लचीलतायाः च उन्नतिः भवितुम् अर्हति । तस्मिन् एव काले हरितविमाननस्य अवधारणा ऊर्जासंरक्षणं उत्सर्जननिवृत्तौ च अधिकं ध्यानं दातुं उद्योगं च प्रेरयिष्यति तथा च स्थायिविकासस्य प्रवर्धनं करिष्यति।

संक्षेपेण आधुनिकरसदव्यवस्थायां विमानपरिवहनमालस्य महती भूमिका अस्ति । यद्यपि अस्य सम्मुखं बहवः आव्हानाः सन्ति तथापि निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन आर्थिकसामाजिकविकासे अधिकं योगदानं दास्यति।