समाचारं
समाचारं
Home> Industry News> "आधुनिक रसदक्षेत्रे नवीनं ध्यानं"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना वैश्विकव्यापारस्य वर्धमानेन आवृत्त्या रसदस्य, परिवहनस्य च महत्त्वं अधिकाधिकं प्रमुखं जातम् । चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः, चीन-सोसाइटी आफ् ऑटोमेशनस्य अध्यक्षः, शीआन् जियाओटोङ्ग-विश्वविद्यालयस्य प्राध्यापकः च झेङ्ग् नानिङ्ग्, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, टोङ्गजी-विश्वविद्यालयस्य प्राध्यापकाः इत्यादीनां मध्ये सम्बन्धितक्षेत्रेषु शोधः चर्चा च विशेषज्ञैः रसद-उद्योगस्य विकासाय नूतनाः विचाराः दिशाः च प्रदत्ताः सन्ति ।
यद्यपि अस्माकं दृष्टिक्षेत्रे विमानयानमालवाहनं प्रत्यक्षतया न दृश्यते तथापि तस्य सम्पूर्णरसदव्यवस्थायाः निकटसम्बन्धः अस्ति । यथा, कुशलं आपूर्तिशृङ्खलाप्रबन्धनं विविधपरिवहनविधिनां समन्वितसञ्चालनात् अविभाज्यम् अस्ति । अस्मिन् क्रमे सूचनाप्रौद्योगिक्याः अनुप्रयोगः अपि प्रमुखा भूमिकां निर्वहति । बृहत् आँकडा विश्लेषणं, बुद्धिमान् प्रेषणं इत्यादिभिः साधनैः रसदसंसाधनानाम् आवंटनस्य अनुकूलनं, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च सम्भवति
रसद-उद्योगे नवीनतायाः दृष्ट्या नूतनाः व्यापार-प्रतिमानाः निरन्तरं उद्भवन्ति । यथा, साझारसदमञ्चानां उद्भवः विकीर्णरसदसंसाधनानाम् एकीकरणं करोति तथा च उद्यमानाम् अधिकसुलभं किफायतीं च सेवां प्रदाति एते नवीनप्रतिमानाः विमानयानस्य मालवाहनस्य च विकासाय अपि उपयोगी सन्दर्भं ददति ।
तदतिरिक्तं नीतिवातावरणस्य रसद-उद्योगस्य विकासे अपि महत्त्वपूर्णः प्रभावः भवति । आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं करनीतीनां अनुकूलनं च इत्यादीनां समर्थननीतीनां श्रृङ्खलायां रसदकम्पनीनां कृते उत्तमविकासस्य परिस्थितयः निर्मिताः अस्मिन् सन्दर्भे विमानयानस्य मालवाहनस्य च व्यापकविकासस्थानस्य आरम्भः भविष्यति इति अपेक्षा अस्ति ।
संक्षेपेण यद्यपि विमानपरिवहनमालवाहनं अस्माकं चर्चायाः मूलं न भवति तथापि पर्दापृष्ठे निगूढं प्रमुखं बलं इव अस्ति, यत् मौनेन सम्पूर्णस्य रसद-उद्योगस्य प्रगतेः विकासस्य च प्रचारं करोति |.