सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पेरिस-ओलम्पिक-क्रीडायां चीनस्य वैभवस्य मालवाहन-उद्योगस्य च सम्भाव्यप्रतिक्रिया

पेरिस् ओलम्पिकक्रीडायां चीनस्य वैभवस्य मालवाहन-उद्योगस्य च सम्भाव्यप्रतिध्वनिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः अन्तिमे स्पर्धादिने चीनीयप्रतिनिधिमण्डलं स्वर्णपदकसूचौ प्रथमं स्थानं निर्वाहयितुम् सर्वं कृतवान् । ८१ किलोग्रामात् अधिकं महिलानां भारोत्थानस्पर्धायां ली वेन्वेन् इत्यस्याः अद्भुतप्रदर्शनेन चीनीयदलस्य बहुमूल्यं स्वर्णपदकं प्राप्तम्, येन स्वर्णपदकानां कुलसंख्या ४० अभवत्, येन एकस्मिन् विदेशे ओलम्पिकक्रीडायां सर्वोत्तमः अभिलेखः निर्मितः अस्याः उपलब्धेः पृष्ठतः क्रीडकानां बहुवर्षेभ्यः परिश्रमः, अविरामः प्रयासः च अस्ति । ते दिने दिने कठिनप्रशिक्षणं कृतवन्तः, असंख्यकठिनताः, आव्हानानि च अतिक्रान्तवन्तः, ततः पूर्वं क्षेत्रे स्वस्य उत्कृष्टं बलं, दृढयुद्धभावना च दर्शितवन्तः

अस्य च अद्भुतस्य क्रीडाकार्यक्रमस्य पृष्ठतः वयं अपि चिन्तयामः यत् विमानयानस्य मालवाहनस्य च अस्मिन् अगोचरः सम्बन्धः अस्ति वा? प्रथमं विमानयानमालस्य लक्षणं महत्त्वं च अवलोकयामः । वायुमालवाहनपरिवहनं आधुनिकस्य रसदव्यवस्थायाः अपरिहार्यः भागः अभवत्, यतः तस्य द्रुतगतिः, कार्यक्षमता च लक्षणं भवति । आधुनिक अर्थव्यवस्थायाः वेगस्य समयसापेक्षतायाः च आवश्यकतां पूरयित्वा अल्पकाले एव विश्वस्य सर्वेषु भागेषु मालस्य परिवहनं कर्तुं शक्नोति ।

क्रीडाकार्यक्रमेषु विविधसाधनानाम् उपकरणानां च परिवहनं कुशलरसदसमर्थनात् अविभाज्यम् अस्ति । क्रीडकानां व्यावसायिकक्रीडासाधनं, प्रतियोगितास्थलसुविधाः इत्यादयः विमानयानद्वारा शीघ्रमेव गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति । यथा, भार-उत्थापन-उपकरणानाम् परिवहनेन प्रतियोगितायाः सुचारु-प्रगतिः सुनिश्चित्य प्रतियोगितास्थले सुरक्षिततया समये च आगच्छति इति सुनिश्चितं करणीयम् अस्मात् दृष्ट्या विमानपरिवहनमालः क्रीडाकार्यक्रमानाम् सुचारुरूपेण आयोजनार्थं महत्त्वपूर्णं गारण्टीं ददाति ।

तदतिरिक्तं ओलम्पिकादिषु बृहत्क्रीडाकार्यक्रमेषु वैश्विकदर्शकान् आकर्षयितुं प्रवृत्ताः भवन्ति । प्रेक्षकाः क्रीडां द्रष्टुं क्रीडास्थलं गच्छन्ति, येन पर्यटनस्य विकासः अपि भविष्यति । पर्यटन-उद्योगस्य समृद्ध्या विमानयानस्य, मालवाहनस्य च मागः सहितं वस्तूनाम् सेवानां च अधिका माङ्गलिका उत्पद्यते । यथा - पर्यटनस्मारिका, विशेषाहारादिवस्तूनाम् परिवहनार्थं द्रुतप्रसवार्थं विमानमालवाहनस्य आवश्यकता भवति ।

आर्थिकदृष्ट्या ओलम्पिकक्रीडायाः आतिथ्यं कृत्वा आयोजकनगरस्य आर्थिकविकासः प्रवर्धितः भविष्यति । आधारभूतसंरचनानिर्माणे, होटेल-उद्योगे, भोजन-उद्योगे इत्यादिषु क्षेत्रेषु बृहत् निवेशः प्रवहति । एतेषां उद्योगानां विकासाय विविधकच्चामालस्य सामग्रीनां च आपूर्तिः आवश्यकी भवति, विमानमालवाहनेन एतानि सामग्रीनि शीघ्रं परिवहनं कृत्वा विपण्यमागधा पूरयितुं शक्यते, अतः आर्थिकवृद्धिः प्रवर्धयति

तत्सह विमानयान-मालवाहन-उद्योगः एव निरन्तरं विकसितः, नवीनतां च कुर्वन् अस्ति । प्रौद्योगिक्याः उन्नत्या मालवाहकविमानानाम् वाहनक्षमतायां निरन्तरं सुधारः भवति, परिवहनदक्षता च निरन्तरं अनुकूलतां प्राप्नोति एतेन न केवलं विमानपरिवहन-मालवाहन-उद्योगे अधिकाः व्यापार-अवकाशाः प्राप्यन्ते, अपितु अन्येषां उद्योगानां विकासाय अपि अधिकं दृढं समर्थनं प्राप्यते ।

पेरिस-ओलम्पिक-विषये पुनः आगत्य चीनीय-प्रतिनिधिमण्डलस्य उत्तम-परिणामाः न केवलं क्रीडकानां वैभवं, अपितु देशे सर्वत्र जनानां देशभक्ति-उत्साहं, राष्ट्रिय-गौरवं च प्रेरितवान् |. एतादृशः भावनात्मकसञ्चारः अनुनादः च आन्तरिकविपण्ये उपभोगं आर्थिकक्रियाकलापं च किञ्चित्पर्यन्तं प्रवर्धयितुं शक्नोति । उपभोगस्य वृद्धिः मालस्य परिसञ्चरणं अधिकं चालयिष्यति, अतः विमानयानमालवाहनस्य माङ्गल्यं वर्धते ।

संक्षेपेण यद्यपि विमानपरिवहनमालस्य पेरिस् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य प्रदर्शनेन सह प्रत्यक्षतया सम्बन्धः न दृश्यते तथापि गहनस्तरस्य तेषां मध्ये बहवः परस्परप्रभावाः सम्भाव्यसहसंबन्धाः च सन्ति आधुनिकरसदस्य महत्त्वपूर्णसमर्थनरूपेण विमानपरिवहनं मालवाहनं च क्रीडाकार्यक्रमानाम् सफलसञ्चालनस्य, तत्सम्बद्धानां आर्थिकक्रियाकलापानाम् विकासाय च दृढं गारण्टीं ददाति तथा च क्रीडाकार्यक्रमैः आनयन्तः सामाजिकाः आर्थिकाः च प्रभावाः अपि परोक्षरूपेण वायुविकासं प्रवर्धयन्ति परिवहनं मालवाहन-उद्योगं च विकासः प्रगतिः च।