सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु औषधकम्पनीनां चीनीयानाम् अभिनवौषधानां च सहकार्यस्य पृष्ठतः आर्थिकगतिशीलता

विदेशेषु औषधकम्पनीनां चीनीयानाम् अभिनवौषधानां च सहकार्यस्य पृष्ठतः आर्थिकगतिशीलता


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे नवीनौषधानां तीव्रविकासेन अनेकेषां विदेशेषु औषधकम्पनीनां ध्यानं आकर्षितम् अस्ति । मर्क्, एस्ट्राजेनेका इत्यादयः अन्तर्राष्ट्रीयाः औषधकम्पनयः "स्वक्रयणं वर्धितवन्तः" अस्य पृष्ठे बहवः कारणानि सन्ति । एकतः चीनदेशः औषधसंशोधनविकासयोः निवेशं निरन्तरं वर्धयति, तस्य प्रौद्योगिकीस्तरस्य क्रमेण सुधारः अभवत् वैज्ञानिकसंशोधकानां अदम्यप्रयत्नानाम् अभिनवभावनायाश्च कारणेन स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां नवीनौषधानां श्रृङ्खलायाः उद्भवः अभवत् अपरपक्षे चीनस्य विशालः विपण्यमागधा नवीनौषधानां व्यापकविकासस्थानं प्रदाति ।

विदेशेषु औषधकम्पनीनां चीनस्य च सहकार्यं वैश्विक-आर्थिक-परिदृश्ये परिवर्तनात् अपि अविभाज्यम् अस्ति । अन्तर्राष्ट्रीयव्यापारस्य नित्यं आदानप्रदानेन रसद-परिवहन-उद्योगः महत्त्वपूर्णां भूमिकां निर्वहति । विशेषतः विमानपरिवहनमालवाहनं, तस्य कुशलं द्रुतं च लक्षणं, औषधस्य सीमापारपरिवहनस्य दृढं गारण्टीं प्रदाति एतेन विदेशेषु औषधकम्पनयः चीनस्य नवीनौषधानि समये प्राप्तुं समर्थाः भवन्ति, सहकार्यस्य प्रक्रिया च त्वरिता भवति।

चीनदेशस्य औषधकम्पनीनां कृते एतादृशः सहकार्यः अवसरः अपि च आव्हानं च अस्ति । वित्तीय-तकनीकी-समर्थनं प्राप्य अन्तर्राष्ट्रीय-विपण्यतः प्रतिस्पर्धात्मकदबावस्य अपि सामनां करोति । स्वस्य शक्तिं निरन्तरं सुधारयितुम्, अनुसंधानविकासं नवीनतां च सुदृढं कर्तुं, उत्पादस्य गुणवत्तायां प्रतिस्पर्धायां च सुधारं कर्तुं आवश्यकम् अस्ति। सम्पूर्णस्य औषध-उद्योगस्य कृते औद्योगिक-उन्नयनं, संसाधन-एकीकरणं प्रवर्धयिष्यति, उद्योगस्य समग्र-स्तरं च सुदृढं करिष्यति ।

संक्षेपेण, विदेशेषु औषधकम्पनीनां चीनीय-नवीन-औषधानां च सहकार्यं वैश्विक-आर्थिक-विकासस्य, उद्योग-परिवर्तनस्य च पृष्ठभूमितः भवति न केवलं उभयपक्षेभ्यः विकासस्य अवसरान् आनयति, अपितु वैश्विक-औषध-उद्योगस्य प्रगतेः अपि योगदानं ददाति ।